SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ यत्यनुकम्पायां वैद्यादिसुतकथा] [१११ अतो भन्नइ-जह मेयज्ज-दमदंतेहि कोवो न कओ, तहा कायव्वं ति । सुयदेविपसाएणं सुयाणुसारेण साहियं एयं । दमदंतमहारिसिणो भावंतो लहइ सिवसोक्खं ।। ॥ दमदंतक्खाणयं समत्तं ॥ 5 कोपरहितश्च मुनीनामनुकम्पाक्रियया देवत्वं प्राप्नोतीत्याह च अणुकंपाकिरियाए जइणो वच्चंति देवलोगेसु । जह विज्जाईण सुया वेयरणी वानरो जह य ॥२४॥ [अनुकम्पाक्रियया यतीनां व्रजन्ति देवलोकेषु । यथा वैद्यादीनां सुता वैतरणी वानरो यथा च ॥२४॥] कथमिदम् ? [२६. यत्यनुकम्पायां वैद्यादिसुतकथा] वासे महाविदेहे धरणीयलसंठियम्मि नगरम्मि । धणजीवो विज्जसुओ जाओ अन्ने य चत्तारि ।। नरनाहसिद्ध(ट्ठि)मंतीसत्थाहसुया य एक्कदिवसम्मि । जाया पंच वि इतो(एते) वटुंता जुव्वणं पत्ता ।। संपत्ततिवग्गसुहा अवरुप्परगरुयणेहपडिबद्धा । निवसंति लोगहियए अक्खलिया मयणबाणो(ण) व्व । वेज्जघरमइगएहि किमिकुट्ठोवद्दुयं मुणिं दटुं। जंपंति विज्जतणयं ‘एयस्स करेसु तं करियं' । कंबलरयणं गोसीसचंदणं सयसहस्सपागं च । एतेहिं तत्थ कज्जं तेल्लं मम अत्थि सेसाणि ।। मोल्लेणं गिण्हामो दोलखे गिण्हिऊण ते पत्ता । वुड्डवणिणो समीवे सो जंपइ-'भणह, किं करिमो' ? ॥ १. ज. °उ। २. ह. क. ज. सं° । D:\mala.pm5\2nd proof
SR No.009624
Book TitleDharmopadeshmala prakaranam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Chandanbalashree
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy