SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ कोपनिषेधे मेतार्यकथा ] भणिओ य सुरो तेणं बारस वासाणि भुंजिमो भोगे । तेहिं गएहिं बहूहि विवईउ मग्गओ कालो || निव्विन्नकामभोगो ताहिं समं सो महाविभूईए । निक्खंतो मेयज्जो जाओ काण गीयो || सो णवबुद्धी भयवं पडिमं पडिवज्जिऊण विहरंतो । रायग संपत्तो भिक्खट्टा झरयगेहम्मि || सो असयं सोवणियाण जवयाणं कुणहु (इ) तिसंझं । सेणियजिणपूयाकारणेण गिहमइगए तम्मि || कोंचेण ते विगिलिया नीहरिओ पुच्छइ मुणि एसो । कोंचयदयाए साहू ण साहए तेण ते गिलिए || तह मुणिणो झरएणं सीसं वद्धेण वेढियं जह य । अच्छीणि निवडियाइं समयं नीसेसकम्मेण ॥ भणं गिलिए कोंचेणं ते जवे णीएऊण । निंदंतो अप्पाणं सोन्नारो सेणियभयाओ ॥ सकुडुंबो पव्वइओ नरनाहो भणइ मुणियत्थो । तत्तो धम्मेणं तं वट्टसु भणिओ सो राय (इ)णा एवं || सुपरिग्गहियं काहिसि इहरा ते नत्थि जीवियं नियमा । मेयज्जो वि महरिसी संपत्तो सासयं ठाणं ॥ सुयदेविपसाएणं सुयाणुसारेण साहियं एयं । संखेवेणं पुण वित्थरेण उवएसमालाए ॥ ॥ मेयज्जक्खाणयं समत्तं ॥ १. ज. उ । २. ह. सं । D:\mala.pm5\2nd proof [ १०९ 5 10 15 20
SR No.009624
Book TitleDharmopadeshmala prakaranam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Chandanbalashree
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy