SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ [१०१ गुरुपरिभवे इन्द्रदत्तसुतकथा] रायवयणं करेंता विसअन्नपाणाणि उज्झियं(उ) सुहिणो । जाया णिसेवमाणा अकरेंता दुक्खिया पुरिसा ।। एवं गुरुणो वयणं कुणमाणा होति पाणिणो सुहिया । न करेंता पुण दुहिणो तम्हा करेज्ज गुरुवयणं ।। सुयदेविपसाएणं सुयाणुसारेण रायपुरिसाण । सिटुं विसिट्ठचरियं सोऊणं कुणह गुरुवयणं । ॥रायपुरिसकहाणयं समत्तं ॥ तस्माद् गुरुपरिभवो न कार्य इत्याह च गाहिज्जंता नाणं जे गुरुणो परिहवंति दढमूढा । ते इंदसुयसरिच्छा हसणेज्जा हुति लोगाणं ॥२२॥ 10 [ग्राह्यमाना ज्ञानं ये गुरून् पराभवन्ति दृढमूढाः । ते इन्द्रसुतसदृशा हसनीया भवन्ति लोकानाम् ।।२२।।] कथमिदम् ? [२३. गुरुपरिभवे इन्द्रदत्तसुतकथा] अत्थि भरहद्धवासे वि[से]सयविब्भमं इंदपुरं नाम नयरं । जि(ज)यलच्छि- 15 कुलनिकेयणं इंददत्तो राया । चउव्विहबुद्धिसमद्धासिओ अभयकुमाराणुगारी से मंती। राइणो य इट्ठाणं कंताणं बावीसाए देवीणं बावीसं पुत्ता । अन्ने भणंति-इक्काए च्चिय सुय त्ति । अन्नया मंतिणो धूयं पुप्फवयं(इं) निएऊण पुच्छिओ रहस्सियनरो राइणा-'कस्सेसा' ? । तेण भणियं-'देव ! एसा मंतिणो दुहिया, तया तुमए वीवाहिऊणोज्झिया' । संजायाणुरागेण य देन्नो से वासओ । समुप्पण्णो गब्भो । 20 पुच्छियाए य सिटुं मंतिणो रायचिट्ठियं । लिहियं पत्तए । वड्डिओ गब्भो । संपुन्नसमए सव्वोवाहिविसुद्धदियहए पसूया एसा । जाओ से दारओ जद्दिवसं सो जाओ, तद्दिवसं च जायाणि चत्तारि दासरूवाणि । पयट्टि(इट्ठि)यं दारयस्स नामं सुरेंददत्तो, दासरूवाणं १. ह. क. ज. सं। D:\mala.pm5\2nd proof
SR No.009624
Book TitleDharmopadeshmala prakaranam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Chandanbalashree
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy