SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ 10 सत्पुरुषसङ्गे वङ्कचूलिकथा] [९३ उज्झंताणं, महव्वयाणि धारयंताणं, जीवनिकाए रक्खंताणं, भयट्ठाणाणि परिहरंताणं, मयट्ठायाणि णासेंताणं, बंभगुत्तीओ रक्खंताणं, मुणिधम्मं पालेंताणं, सावयपडिमाओ सद्दहंताणं, मुणिपडिमाओ सेवंताणं, किरियाठाणाणि भावंताणं, भूयग्गामे परूवेंताणं, परमाहंमिए कहेंताणं, गाहासोलसयाणि पढंताणं, संजमं सेवंताणं, अबंभं परिहरंताणं, नायज्झयणे य परूवेंताणं, असमाहिठाणाणि परिहरंताणं, सवले पिसुणंताणं, परीसहे 5 सहंताणं, तेवीससूयगडज्झयणाणि सुर्णिताणं, चउवीसं तित्थयरे झायंताणं, भावणाओ भावंताणं, दसकप्पववहारुद्देसणकाले अब्भसंताणं, अणगारचरित्तं सेवंताणं, आयारकप्पं पण्णवेंताणं, पावसुयपसंगं निरहरंताणं, मोहणियट्ठाणाणि गलत्थिलिंताणं, सिद्धाइगुणे सद्दहंताणं, जोगसंगहे वक्खाणंताणं, आसायणाओ परिहरंताणं वोलीणो वासारत्तो त्ति । अवि य "इक्कोत्तरवोड्डीए तेत्तीसं होंति जाव ठाणाणि । भावंताण मुणीणं वोलीणो पाउसारंभो ॥ अन्नया । अच्च(उच्छू) वोलेंति वई तुंबीओ जायपुत्तभंडाओ। वसहा जायत्थामा गामा पव्वायचिक्खल्ला ।। अप्पोदगा य मग्गा वसुहा विय पक्कमट्टिया जाया । अन्नोक्कंता पंथा साहूणं विहरिउं कालो" ॥ एयं गाहाजुयलं पढंताण-'अहो ! गमिस्संति एए संपयं महामुणिणो' । भणियं वंकचूलिणा-'भयवं ! कीस ण सव्वकालं चिट्ठह' ? । गुरूहि भणियं "समणाणं सउणाणं भमरकुलाणं च गोकुलाणं च । अणियाओ वसहीओ सारड्याणं च मेहाणं" ॥ अन्नया पसत्थवासरे पुच्छिऊण वंकचूलिं पयट्टा गुरुणो । सपरियणो णिग्गओ वंकचूली गुरूण वोलाविउ(उं?) । 'संपयं पुण्णा पय(इ)ण्ण' त्ति भणेतिहिं भणियं गुरूहिं–'भद्द ! एण्हि किंचि वयणमित्तं णिसुणेसु जेण निरुवयारिणो वि उवयारो कायव्वो उवयारिणो पुण विसेसेण । उवयारी तुममम्हाणं, ता करेमो भे उवयारं । सो पुण उवयारो दुविहो दव्वोवयारो भावोवयारो य । दव्वोवयारो य नाम जो वत्थासण- 25 15 20 १. ज. उ। २. ह. क. उ। D:\mala.pm5\2nd proof
SR No.009624
Book TitleDharmopadeshmala prakaranam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Chandanbalashree
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy