SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ ८६] [ सविवरणं धर्मोपदेशमालाप्रकरणम् इय एवमाइबहुविह-अज्झयणत्थेण जणियसंवेगो। जिंदंतो नियचरियं संपत्तो गुरुसमीवम्मि । आलोइय-निदिय-पडिक्कंतकयजहारुहपायच्छेत्तो य सामन्नं काउं पयट्टो त्ति । उवणओ कायव्वो। सुयदेविपसाएणं सुयाणुसारेण खोडयकहाणं । कहियं जो सुणइ नरो सामन्ने निच्चलो होइ ॥ ॥खोड्डयकहाणयं समत्तं ॥ [१९. शुभमार्गादरे क्षुल्लककथा] अन्यदपि क्षुल्लकाख्यानकमभिधीयते10 इत्थ(अत्थि) इहेव भरहद्धवासे विउसजणसलाहणिज्जं गुणनिहाणं साकेयं महानयरं । दरियपडिवक्खमत्तमायंगजयकेसरी जयसिरिसंकेयठाणं पोंडरीओ राया । कंडरीओ से यु(जु)वराया, रइसंकासा जसभद्दा से भारिया । तीसे य रूवलावण्णजोव्वणकलाकलाववहियचित्तेण चिंतियं पुंडरीएण-'अलं मे जीविएणं, जइ एयाए सह विसयसुहं ण सेवेज्जइ' । अन्नदियहम्मि अणवेक्खिऊणेहपरलोगभयं भणिया राइणा15 'सुंदरि ! ममं पडिवज्जसु' । तीए भणियं–'महाराय ! मम भत्तुणा तं पडिवन्नो, सो मए पुव्वपडिवन्नो चेव । तेण भणियमलं परिहासेण, पुरिसभावेण पडिवज्जसु । तीए भणियं-'महाराय ! मा एवमाणवेसु' । तेण भणियं-'किमित्थ बहुणा ? मयणजलणजालावलीडझंतं मे सरीरं संगमजलेण निव्ववेसु' । तीए भणियं "प्रमाणानि प्रमाणस्थैः रक्षणीयानि यत्नतः । सीदन्ति हि प्रमाणानि प्रमाणस्थैर्विसंस्थुलैः" ॥ [ ] ता अलमिमिणा कुलकलंकभूएणं दोग्गइनिबंधणेणं दुरज्झवसाएणं । परिहरिओ य एस मग्गो खोद्दसत्तेहिं पि" । अणुदियहं पत्थेतस्स अन्नदियहम्मि भणियमणाए'किमयस्स वि भाउणो ण लज्जिहिसि' ? । 'अहो ! एसा कंडरीएसंकाए ण मम पडिवज्जइ, ता वावाइऊण एयं गिण्हामि देवि' । तह च्चिय काऊण भणिया एसा १. ह. क. ज. "नु । २. ह. सं । 20 D:\mala.pm5\2nd proof
SR No.009624
Book TitleDharmopadeshmala prakaranam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Chandanbalashree
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy