SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ [ सविवरणं धर्मोपदेशमालाप्रकरणम् अप्रशस्तनिमित्तं विषयादिकम् । राजसुता च क्षुल्लकौ च राजसुता - क्षुल्लकाः । शेषं स्पष्टम् । विशेषस्तु कथानकेभ्योऽवसेयस्तानि चामूनि[ १७. शुभमार्गादरे राजसुताकथा ] ८४] वसंतउरं नयरं । जियसत्तू राया, धारिणी से भारिया । ताण य सयललक्ख5 णाणुगया रइसंकासा कन्नगा । तीए य कुविंदधूयाए सह जाया परममित्ती । ‘“सुललियपयसंचारा सुवन्नरयणुच्छलंतर्रवसुहया । छंदमणुवत्तमाणी कहाऽणुरूवा सही होइ" ॥ कुविंदसालाए य ठिया धुत्तकोलिया । ताण इक्केण गायंतेण आवज्जियं कोलियधूयाए हिययं । निविट्ठो घरिणीसद्दो । ससंकाण कारिमं विलसियं चिंतिऊण भणिया सा धुत्तेण10 ‘अन्नत्थ वच्चामो’ । तीए भणियं - 'मम वयंसिया रायधूया, तं पि घित्तूण वच्चामो' । 'एवं' ति धुत्तेण पडिवन्ने पइट्ठाविया तीए रायकन्नगा । कयसंकेयाणि पयट्टाणि पच्चूसे तिन्नि वि । वच्चंतीए सुआ एसा गीतिया रायकन्नगाए गाइज्जंती । 15 अवि य- ‘“जइ फुल्ला कणियारया चूयय ! अहिमासयम्मि घुटुम्मि । तुह न खमं फुल्लेडं जड़ पच्चंता करेंति डमराई " ॥ [ ] एयं निसामिऊणं चिंतियं रायकन्नाए - 'अव्वो ! वसंतेण चूओ उवालद्धो ! जइ नाम अच्चंताहमा एए कणियाराइणो अहिमासए घोसियम्मि पुप्फंतु नाम, तुमं पुण सव्वोत्तमो, अतो ण जोत्तं तुह पुप्फेउं । एवं जइ एसा अच्चंताहमा कुवेंददारिया परपुरिसेण सह वच्चइ, वच्चउ णाम । अहं पुण सुविसुद्धोभयपक्खा सव्वोत्तमा य, ता कहमेयारिसं उभयलोगविरुद्धं जणगरहियं कुलकलंकभूयं करेमि ? त्ति चिंतिऊणं 20 'मए आभरणगाणि विस्सारियाणि' एतेण ववएसेण गया निययमंदिरं रायकन्नगा । तद्दिवसं च पत्तो चरडाईएहिं धाडिओ नरेंदतणओ । जोगो त्ति काऊण दिन्ना स च्चिय पिउणा महाविच्छड्डेणं, पत्तो वारेज्जयमहूसवो । तीए सह सब्भावसारं विसयसुहमणुहवंतस्स वोलीणो कोई कालो । अन्नदियहम्मि दिन्नं राइणा से बलं । गओ निययदेसे, विजिय सत्तुणो अहिट्ठियं रज्जं । कओ तीए महादेवीए पट्टबंधो त्ति । उवणओ 25 कायव्वो । १. ज. वर । २. ह. गरिह । ३. ह. सुय° । D:\mala.pm5\2nd proof
SR No.009624
Book TitleDharmopadeshmala prakaranam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Chandanbalashree
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy