SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ सपुण्यपापद्रव्ये माथुरवणिक्कथा] [८१ एवम्भूतोऽप्यर्थस्तथाऽपि न पापस्य गृहे तिष्ठत्याह च संतं पि घरे दव्वं पावस्स ण ठाइ, पुन्नर( स )हियस्स । ठाइ किलेसेण विणा निदरिसणं माहुरा वणिणो ॥१७॥ [सदपि गृहे द्रव्यं पापस्य न तिष्ठति, पुण्यर(स)हितस्य । तिष्ठति क्लेशेन विना निदर्शनं माथुरौ वणिजौ ॥१७॥] विद्यमानमपि गृहे द्रव्यं पापस्य पुंसो न तिष्ठति । यस्तु पुण्यभाक् तस्य क्लेशं विनैव देवताऽनुभावादन्यत आगत्य तिष्ठति । मथुरायां भवौ माथुरौ । [१६. सपुण्यपापद्रव्ये माथुरवणिक्कथा] अत्थि दाहिणदिसालंकारभूया तियसपुरिसंका दाहिणमहुरा उत्तरमहुरा य । उत्तरमहुरी( रो) य वाणिओ गओ दक्खिणमहुरं । जाओ दाहिणवाणियएण सह 10 संववहारो परममित्ती य । तीए य नेव्वहणत्थं कओ संकेओ धूयापुत्तेहिं जाएहिं कायव्वो संबंधो। कालंतरेण जाओ दाहिणस्स पुत्तो, इयरस्स धूया । कयं विवाहिज्जं । मरणपज्जवसाणयाए य जीवलोगस्स पंचत्तीभूओ दाहिणमाहुरो वणिओ । कयमुद्धदेहियं । समहिट्ठिओ पुत्तेण घरसारो । लाभंतरायकम्मोदएण य भेण्णाणि देसंतरा य गयाणि वाहि(ह)णाणि । गेहगयं पि दटुं जलणेण दव्वं, छन्नो वाणिज्जो । 15 थलपहेणागच्छंतं दव्वं विलुत्तं तक्करेहि, विहडियाणि करिसाणाणि, पणट्ठाणि णिहाणाणि, विरत्ता सयणबंधुमित्तपरियणणागरयाइणो । सव्वहा अणुदियहं झेज्जिउमाढत्तो दव्वपयावाइहि । अन्नदियहम्मि निरूवियो(ओ) ण्हवणविही । निसन्नो ण्हाणपीढे, चाउद्देसि ठविया चत्तारि कणयकलसा, ताणं पुरओ रुप्पिया, ताण बहिं तंबया, ताण वि पुरओ मिम्मया सव्वहा । किं बहुणा ? समुवणीओ सव्वो य ण्हवणवही । अहिसित्तो 20 पुव्वट्ठियकलहोयकलसेहिं । मुक्कमेत्ता य उप्पइया गयणयणे(ले) । एवं पणटुं सव्वं पि। उट्ठियस्स य पहाणपीढं पि गयं । ततो गओ य भोयमत्थाणमंडवं । विरइयाणि पुरओ सोवन्नरूपमयाणि विचित्ताणि थालकच्चोलाईणि। परिविट्ठो विचित्ताहारो । जिमियाहारस्स य एक्केक्कं नासिउमाढत्तं । जाव मूलथालं पलायंतं गहियं कण्णो तं चिय मोत्तूण णटुं थालं पि। 25 १. ह. दाक्षि । २. ह. संवो । ३. ह. ट्ठिा । D:\mala.pm5\2nd proof
SR No.009624
Book TitleDharmopadeshmala prakaranam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Chandanbalashree
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy