SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ 000विशेषशतकम् - समयौ तयोश्च नियमाद् आहारकः । तथाहि- आद्यसमये पूर्वशरीरमोक्षः, तस्मिंश्च समये तच्छरीरयोग्याः केचित् पुद्गला जीवयोग्या लोमाहारतः सम्बन्धम् आयान्ति औदारिकवक्रियाऽऽहारक पुद्गलादीनां च आहार:, तत्र आद्यसमये आहारकः, द्वितीये च समये उत्पत्तिदेशे तद्भवयोग्यशरीरपुद्गलादानाद् आहारकः, द्विवक्रायां गतो त्रयः समयाः, आद्ये अन्त्ये च प्राग्वद् आहारको, मध्यमे तु अनाहारकः, त्रिवक्रायां गतौ चत्वारः समयाः, ते चैवम्- सनाड्या बहिरधस्तनभागाद् ऊर्ध्वम्, उपरितनभागाद् अधो वा, जायमानो जन्तु-विदिशो दिशि, दिशो वा विदिशि यदा उत्पद्यते, तदा एकेन समयेन विदिशो दिशि याति, द्वितीयेन त्रसनाडी प्रविशति, तृतीयेन उपर्यधो वा याति, चतुर्थेन बहिरुत्पद्यते, दिशो विदिशि उत्पादे तु प्रथमे त्रसनाडी प्रविशति, द्वितीये उपय॑धो वा याति, तृतीये बहिर्गच्छति। चतुर्थे विदिशि उत्पद्यते, अनाद्यन्तयोः प्राग्वद् आहारकः, मध्यमयोस्तु अनाहारका, चतुर्वक्रायां च पञ्च समयास्ते च त्रसनाड्या बहिरेव विदिशो विदिशि उत्पादे प्राग्वद् भावनीयाः। अत्रापि आद्यन्तयोः आहारका, त्रिषु तु अनाहरक इति। अत्र श्रीभगवत्यां सङ्ग्रहणिसूत्र-प्रवचनसारोदारयोश्च विग्रहगतिसत्कोऽनाहारकसमयान आश्रित्य यः कोऽपि परस्परविशेषोऽस्ति, स आलापकार्थविचारणेन स्वयं ज्ञातव्यः कुशाग्रीयमतिभिः । पुनर्विस्तरार्थस्त्वयम्-त्रसनाडीस्थो जीवो मृत्वा बक्रगत्या नरकस्य पश्चिमदिशि समुत्पद्यमानो मनुष्यलोकस्य पूर्वदिशः सकाशाद् अध ऋजुगत्या एकसमयेन नरकस्य पूर्वदिशि याति। ततस्तिर्यग्गतिं कृत्वा द्वितीयसमयेन नरकस्य पश्चिमदिशि गत्वा उत्पद्यते । एषा द्विसामयिकविग्रहगतिः । यदा त्रसनाडीमध्ये मनुष्यलोकस्य ईशानविदिशः सकाशाद् एकेन समयेन ऋजुगत्या अधो लोके ईशानविदिशि समायाति, ततो द्वितीयसमयेन तिर्यग्गत्वा, १७० -विशेषोपनिषद्००० तृतीयसमयेन वायव्यविदिशि उत्पद्यते । एषा त्रिसामयिकविग्रहगतिः । यदा त्रसनाडीबाह्ये आग्नेयविदिशिस्थो जीवस्त्रसनाडीबाह्ये पश्चिमदिग्भागे उत्पद्यते, तदा चतु:सामयिकविग्रहगतिः। तथाहि-ऋजुगत्या एकेन समयेन अधोऽधः पूर्वदिशि याति, द्वितीयेन समयेन तिर्यग्गत्या त्रसनाडीमध्ये याति, तृतीयेन समयेन तत ऊर्ध्वं याति, चतुर्थसमयेन त्रसनाडीतो बहिः पश्चिमदिशि गत्वा उत्पद्यते । एषा चतु:सामयिकी विग्रहगतिः । अथ यदा त्रसनाडीबाह्ये आग्नेयविदिशिस्थो जीवस्त्रसनाडीबहिनैऋत्यां विदिशि गत्वा उत्पद्यते तदा पञ्चसामयिकविग्रहगतिः । तथाहि- एकेन समयेन आग्नेयविदिशः सकाशात् त्रसनाडीबाह्ये एव ईशानविदिशि याति, ततो द्वितीयसमयेन त्रसनाडीमध्ये तिर्यग् याति, तृतीयेन ततः ऊर्ध्व याति, चतुर्थेन ततस्त्रसनाडीबाह्ये पश्चिमदिशि याति, पञ्चमेन समयेन तत ऊर्ध्व गत्वा नैऋते विदिशि उत्पद्यते । एषा पञ्चसामयिकी विग्रहगतिः। अयमर्थः तावद् यन्त्रकाद् अवसेयः। तच्चेदम् आ० आ०३ दक्षिण दक्षिणदिशि | नैऋ० पू० ऊर्ध्वलोक | पश्चि० उत्तरदिशि बाय० दक्षिण ने० तिर्यग् उत्तर बाय० आ० दक्षिण | नै पू०१ अधो० २ पश्चिम ई० १ उत्तर २ बाय० इदं द्वि-त्रिसामायिकविग्रहगति-यन्त्रकम्। | आ० ____ दक्षिण | नैऋत ऊर्ध्वलोक | पश्चिम उत्तरा वायव्य नैऋत तिर्यग् ४ पश्चिम २ उत्तरा वायव्य | आ० अघो० पश्चिम उत्तरा इदं चतु:सामायिकविग्रहगति-यन्त्रम् । दक्षिण नैऋत | पू० बायव्य
SR No.009623
Book TitleVishesh Shatakama
Original Sutra AuthorSamaysundar
Author
PublisherJinshasan Aradhana Trust
Publication Year2010
Total Pages132
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size981 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy