SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ 18 od. 000विशेषशतकम् - - 17 ૮૬. શ્રી શેફાલી જૈન સંઘ, અમદાવાદ ૮૭. શાન્તાબેન મણિલાલ ઘેલાભાઈ પરીખ ઉપાશ્રય, સાબરમતી, અમદાવાદ (२७ : सा.श्री सुपरप्रिभाश्री. म. तथा सा. श्री रत्नत्रयाश्री म.) ૮૮. શ્રી આડેસર વિશા શ્રીમાળી જૈન દેરાવાસી સંઘ (प्ररे : आ.श्री सामसूरीश्व२० म.सा.) ૮૯. શ્રીમદ્દ યશોવિજયજી જૈન સંસ્કૃત પાઠશાળા અને શ્રી શ્રેયસ્કર મંડળ, મહેસાણા. ૯૦. શ્રી તપાગચ્છ સાગરગચ્છ આણંદજી કલ્યાણજી પેઢી, વીરમગામ (२७ : मा. श्री प्रत्यायोधिसूरि भ.) ८१. श्री महावीर श्वे.-भूर्तिपू जैन संघ, वियना२, ना२२, अभावाह. ६२. श्री सौभंधरस्वामिन संघ, अंधेरी (पूर्व), मुंबई. (२४ : मा.श्री स्वयंप्रभाश्री० म.) ૯૩. શ્રી ચકાલા શ્વેતામ્બર મૂર્તિપૂજક જૈન સંઘ (२४ : मा. श्री ल्याएसमोधिसूरि भ.) ૯૪. શ્રી અઠવાલાઈન્સ શ્વેતામ્બર મૂર્તિપૂજક જૈન સંઘ અને શ્રી ફૂલચન્દ્ર કલ્યાણચંદ ઝવેરી ટ્રસ્ટ, સુરત ૯૫. શ્રી જૈન શ્વેતામ્બર મૂર્તિપૂજક તપાગચ્છ સંઘ - સંસ્થાન, ખ્યાવર (२०४स्थान) (२४ : मा. श्री एयरत्नसूरीश्व२० म.सा.) ૯૬. પાલનપુરનિવાસી મંજુલાબેન રસિકલાલ શેઠ (હાલ મુંબઈ) (२४ : मा. श्री ल्याएमोधिसूरि भ.) ૯૭. શ્રી શંખેશ્વર પાર્શ્વનાથ જૈ.મૂ. જૈન સંઘ, પદ્માવતી એપાર્ટમેન્ટ, नालासोपारा (8), (२४ : प.पू.भा. श्रीहभद्रसूरि भ.सा.) ८८. श्री ५ माईसा , संधारी धाओ५२ (३), ( ७ : प.पू.मा. श्रीहभायंद्रसूरि म.सा.) ८८. श्री पुज२०१ राययं माराधना भवन, साबरमती. (૫.પૂ. વ્યાખ્યાન વાચસ્પતિ આ.દે. શ્રીમદ્વિજય રામચંદ્રસૂરીશ્વરજી મ.સા.ની દિવ્ય કૃપાથી) - विशेषशतकम् 000 अथ विशेषशतकस्यानुक्रमणिका प्रश्नाङ्कः प्रश्नम् पृष्ठाङ्कः श्रीकृष्णस्य भवचतुष्टयम्। शुद्धाऽशुद्धं क्षायिकं द्विविधम् । देवानां नाटककालप्रमाणम् । जमालेः पञ्चदश भवाः। ज्ञानपञ्चम्यां पुष्टालम्बने उपवासाऽकरणेऽपि बिस्मृत्यादिना उपवासमध्ये भुक्तिकरणेऽपि न भङ्गः । साधूनाम् अनशने दीपकरणम्। तालवृन्तादिजनितवायोरचितत्त्वम् । सार्द्धत्रिकोट्योऽपुनरुक्ताः कथाः । चेटकराजसप्तपुत्रीणां स्वस्वपतिनिर्णयः । द्वारिका समुद्रपाथसा पिहितां सती प्रादुश्चकार । समुद्रविजयराजस्य षोडशपुत्रनिर्णयः । जम्बूद्वीपे उत्कृष्टपदेऽपि जिनचतुष्टयजन्मेति । मत्थएण वंदामि इत्यस्यार्थः । १४ सर्वाङ्गेभ्य: पूर्व पूर्वाणीतिविचारः। शीतार्त्तसाधोरग्निना तापने गृहस्थस्य पुण्यप्राग्भारोपार्जनम् । स्थविरकल्पिकानां वस्त्रप्रक्षालनविचारः । १७ विकलेन्द्रियाणां शोणितसद्भावः । १८ मिथ्याश्रुतं भारतादि सम्यग्दृष्टिपरिगृहीतं सम्यक् श्रुतं भवतीत्यष्टादशो विचारः । युगलिनोऽप्यन्तर्मुहूर्तायुः। पार्श्वस्थादिकारितचैत्येऽपि वन्दनाधिकारः । २१ चतुर्थप्रहरेऽपि तीर्थकरदेशनाधिकारः। २२ अनुकम्पया अन्यदर्शिनिनामपि भक्तादिदानाधिकारः । 3.G १३ १५
SR No.009623
Book TitleVishesh Shatakama
Original Sutra AuthorSamaysundar
Author
PublisherJinshasan Aradhana Trust
Publication Year2010
Total Pages132
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size981 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy