SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ Re-ऋषिभाषितानि - -१२३ अचिरेण य बालसूरगुंजद्धपुंजणिकरपकासं झियाइ इंगालभूतं गिहं, आउसो ! तेतलिपुत्ता ! कत्तो वयामो? ततः सा पोट्टिला मूषिकारदुहिता पञ्चवर्णानि, किङ्किणी - क्षुद्रघण्टिका, ताभिः सहितानि सकिङ्किणिकानि प्रवरवस्त्राणि परिधायान्तरिक्षप्रतिपन्ना - आकाशगर्ता , एवमवादीत् - आयुष्मान् ! तेतलिपुत्र ! एहि तावद् आजानीहि - वक्ष्यमाणरीत्या सर्वतो भयमित्यवबुध्यस्व। यत् पुरतो विस्तीर्णो गिरिशिखरकन्दरप्रपातः, पृष्ठतः कम्पमानमिव मेदिनीतलम्, सङ्कृष्यमाण इव पादपः, निस्फोटयन्निवाम्ब- रतलम्, सर्वतमोराशिरिव पिण्डितः, प्रत्यक्षमिव स्वयं कृतान्तो भीमरवम् - भयङ्करगर्जनाम्, कुर्वन् महावारण:बृहत्कायो गजः समुत्थितः। उभयतः पार्थं चक्षुर्निपाते - यत्र यत्रापि दृष्टिप्रसरः सम्भवति तत्र तत्र, सुप्रचण्डधनुर्यन्त्रविप्रमुक्ताः पुङ्खमात्रावशेषा धरणीप्रवेशिनः शरा निपतन्ति । हुतवहज्वालासहस्रसङ्कुलं समन्ततः प्रदीप्तं धगधग इति शब्दायते सर्वारण्यम्। अचिरेण च बालसूरगुञ्जार्द्धपूजनिकरप्रकाशं अङ्गारभूतं गृहं मायते- अनुपशान्तदाहं वर्त्तते, १. उपासकदशाङ्गे । अ.२ ।। २. प्रपातः - गर्त्तः ३. यमः ४. गुणविन्यासस्थानं कर्तरीत्यपरनाम। ५. पुर्खेत्यादिना वेगप्रकर्षोऽभिहितः। ६. अग्निः। ७. सूर्यः, स च बालत्वोक्तेः प्रातःकालीनो ज्ञेयः, स हि रक्तवर्णो भवतीति। ८. चणोठी - इति लोके प्रसिद्धा, तदर्धं रक्तवर्ण भवति । ९. तद्वदतीव दीप्तो रक्तवर्णः प्रकाशो यस्य सः। १२४ - आर्षोपनिषद् - अथवा ध्यायतीव ध्यायति, अग्नेरविध्यानेन जागर्तीवेत्यर्थः। एवं सर्वस्यापि भयानकत्वात् स्थानान्तरस्य चाभावादायुष्मंस्तेतलिपुत्र ! क्व व्रजावः ? व्याधवृन्दाऽऽवृतकान्दिशीकशूकरदशामुपगतोऽसि त्वमिति भावः। तदेतत् सर्वमतिभयावहं दिव्यानुभावेन दृष्ट्वा तेतलिपुत्रः सम्बुद्धः। ततो यदभवत्तदाहतते णं से तेतलिपुत्ते अमच्चे पोट्टिलं मूसियारधूतं एवं वयासी पोट्टिले ! एहि ता आयाणाहि, भीयस्स खलु भो ! पव्वज्जा, अभिउत्तस्स सवहणकिच्चं, मातिस्स रहस्सकिच्चं, उक्कंठियस्स देसगमणकिच्चं, छुहियस्स भोयणकिच्चं, पिवासियस्स पाणकिच्चं, परं अभिउंजिउकामस्स सस्थकिच्चं, खंतस्स दंतस्स गुत्तस्स जितिंदियस्स एत्तो ते एक्कमवि ण भवइ । एवं से सिद्ध बुद्धे विरए विपावे दंते दविए अलंताई णो पुणरवि इच्चत्थं हव्वमागच्छइ त्ति बेमि।। ततः स तेतलिपुत्रोऽमात्यः पोट्टिलां मूषिकारदुहितरमेवमवादीत् - पोट्टिले ! एहि तावदाजानीहि, भीतस्य खलु भोः ! प्रव्रज्या, शरणं भवतीति गम्यते। अत्रोदाहरणान्याहयथाऽभियुक्तस्य - सम्पादितदूषणस्य शपथनकृत्यम् प्रत्ययकरणं दूषणापोहेन प्रतीत्युत्पादनमिति यावत्। मायिनः - वञ्चकस्य रहस्यकृत्यम् - आत्मनो गुप्तत्वकरणं शरणमिति सर्वत्र गमनीयम्। उत्कण्ठितस्य-स्वजनदर्शनोत्सुकस्य, देशगमनकृत्यम् स्वदेशं प्रति गमनकरणम्। बुभुक्षितस्य भोजनकृत्यम्। पिपासितस्य पान
SR No.009616
Book TitleRushibhashitani Part 1
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2010
Total Pages141
LanguagePrakrit, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_anykaalin
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy