SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ 70 ऋषिभाषितानि ॥ अथ पञ्चदशमाध्यायः ।। अनन्तराध्ययने सकामादेर्दुःखाद्यभिहितम्, अत्रापि त प्रकारान्तरेणाचष्टे सायादुक्खेण अभिभूते दुक्खी दुक्खं उदीरेति, असातादुक्खेण अभिभूए दुक्खी दुक्खं उदीरेति ? सातादुक्खेण अभिभूए दुक्खी दुक्खं उदीरेति, णो असातादुक्खेण अभिभूते दुक्खी दुक्खं उदीरेति १५९ ।।१५-१ ।। साता - पदैकदेशे पदसमुदायोपचारात् सुखस्पृहा, सैव दुःखम्, दुःखं सऊसुयत्तणं इत्युक्तेः । अन्वाह च - अविक्खा अणाणंदे - इति । तेनाभिभूतः कष्टितः, किमुक्तं भवति दुःखी, स दुःखमुदीरयति - दुःखावहकार्यकरणेनानुदितमसातवेदनीयं कर्म उदयावलिकां प्रापयति । अथवाऽसातादुःखम्, सुखस्पृहाविहीनं दुःखमात्रम् - असातवेदनीयविपाकोदयलक्षणम्, तेनाभिभूतो यावदुदीरयतीति प्रश्नः । अत्र पूर्वपक्षकक्षीकारेणोत्तरः सुगमः । उक्तरीत्या सुखस्पृहाया एव दुःखावहत्वाच्च, तदाह- दुःखद्विट् सुखलिप्सुर्मोहान्धत्वाददृष्टगुणदोषः। यां यां करोति चेष्टां, तया तया दुःखमादत्ते इति । एतदेव प्रकारान्तरेणाभिधत्ते दुःखात्मकत्वात्, सातादुक्खेण अभिभूतस्स दुक्खिणो दुक्खं 9. इतः प्रायः सर्वेष्वप्यध्ययनेषु सर्वादी सिद्धि' इति पाठो हस्तादर्शपूपलभ्यते । २. ऋषिभाषिते । ।७-१ ।। ३ पञ्चसूत्रे ।।५ ।। ४. प्रशमरतौ ।। ४० ।। - - - - Ashopnisad_2.p65 2nd Proof • आर्षोपनिषद् उदीरेति, असातादुक्खेण अभिभूयस्स दुक्खिणो दुक्खं उदीरेति ? सातादुक्खेण अभिभूतस्स दुक्खणो दुक्खं उदीरेति । पुच्छा य वागरणं च ।।१५-२।। सुगमः । नवरं दुःखिन स्वात्मन इति ज्ञेयम् । यद्वा यः कश्चिदपि परिपन्थ्यादिः सुखस्पृहादुःखितस्यैव दुःखमुदीरयतीत्यर्थः, इतरस्योपसर्गशतैरपि दुःखोदीरणस्यासम्भवात्, शारीरदुःखभावेऽपि तदनुभवविरहेण वस्तुतोऽदुःखितत्वात्, तदाह- न चासौ खिद्यते योगी बहिर्दुः खेष्वचेतन इति । दुःखोदीरणविषयमाह १६० संतं दुक्खी दुक्खं उदीरेति, असंतं दुक्खी दुक्खं उदीरेति ? संतं दुक्खी दुक्खं उदीरेइ, सातादुक्खेण अभिभूतस्स उदीरेति, णो असंतं दुक्खी दुक्खं उदीरेइ। मधुरायणेण अरहता इसिणा बुइतं ।।१५-३।। सत् - विद्यमानम्, प्राग्बद्धतया सत्तागतमित्यर्थः । शिष्टं स्पष्टम् । किमुपज्ञमिदमित्याह- मधुरायणेनार्हतर्षिणोदितमिति । अत्रैतदुपदेशतात्पर्यम् - सत्तागतदुःखक्षय एव तपः पराक्रमेण यतितव्यम्, एकान्तिकात्यन्तिकदुःखविगमस्य तदेकसाध्यत्वात् इतरथा तु यद्भवति तदाह दुक्खेण खलु भो ! अप्पहीणेणं जीए आगच्छंति हत्थच्छेयणाइं पादच्छेयणाई एवं णवमज्झयणगमएणं १. इष्टोपदेशे ।
SR No.009616
Book TitleRushibhashitani Part 1
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2010
Total Pages141
LanguagePrakrit, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_anykaalin
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy