SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ तस्स उत्तरी सूत्र • तस्स उत्तरी- करणेणं, पायच्छित्त-करणेणं, विसोही-करणेणं, विसल्ली - करणेणं, पावाणं- कम्माणं, निग्घायणट्ठाए ठामि काउस्सग्गं ॥१॥ अन्नत्थ सूत्र • अन्नत्थ ऊससिएणं नीससिएणं, खासिएणं, छीएणंजंभाईएणं, उड्डएणं, वायनिसग्गेणं, भमलिए, पित्तमुच्छाए ॥ १ ॥ सुहुमेहिं अंग-संचालेहिं, सुहुमेहिं खेल-संचालेहिं, सुहुमेहिं दिट्ठि-संचालेहिं ॥ २ ॥ एवमाइ एहिं आगारेहिं, अभग्गो, अविराहिओ हुज्ज मे काउस्सग्गो ॥ ३ ॥ जाव अरिहंताणं, भगवंताणं, नमक्कारेणं न पारेमि ॥ ४ ॥ ताव कायं ठाणेणं, मोणेणं, झाणेणं, अप्पाणं वोसिरामि ॥ ५ ॥ " ('जिनमुद्रा' में एक लोगस्स 'चंदेसु निम्मलयरा' तक न आता हो तो चार बार श्री नवकार मंत्र का काउस्सग्ग करके 'नमो अरिहंताणं' बोलकर पार के प्रगट लोगस्स सूत्र बोलना चाहिए । ) • लोगस्स (नामस्तव ) सूत्र • लोगस्स उज्जोअगरे, धम्म तित्थयरे जिणे । अरिहंते कित्तइस्सं, चडविसं पि केवली ॥ १ ॥ उसभमजिअं च वंदे, संभवमभिणंदणं च सुमइं च । पउमप्पहं सुपासं, जिणं च चंदप्पहं वंदे ॥ २ ॥ सुविहिंच पुप्फदंतं, सीअल सिज्जंस वासुपुज्जं चं । विमलमणतं च जिणं, धम्मं संतिं च वंदामि ॥ कुंथुं अरं च मल्लिं, वंदे 89
SR No.009609
Book TitleSachitra Jina Pooja Vidhi
Original Sutra AuthorN/A
AuthorRamyadarshanvijay, Pareshkumar J Shah
PublisherMokshpath Prakashan Ahmedabad
Publication Year
Total Pages123
LanguageHindi
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy