SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ नवमं परिशिष्टम् ॥ (१) श्रीगिरिनारपर्वतस्थाः प्रशस्तिशिलालेखाः ॥ [गूर्जरेश्वरमहामात्यश्रीवस्तुपाल-तेजःपालकारितश्रीनेमिनाथप्रसादगताः षड् बृहत्प्रशस्तयः ॥] (३८-१) नमः सर्वज्ञाय । पायान्नेमिजिनः स यस्य कथितः स्वामीकृतागस्थितावग्रे रूपदिदृक्षया स्थितवते प्रीते सुराणां प्रभौ । काये भागवते वनेवक.....द्विपोलावने शंसता मिदशां(?).....मपि........वनाजवे.......................॥१॥ स्वस्ति श्रीविक्रमसंवत् १२८८ वर्षे फागुण शुदि १० बुधे श्रीमदणहिलपुर(*)वास्तव्यप्राग्वाटान्वयप्रसूत ठ० श्रीचण्डपालात्मज ठ० श्रीचण्डप्रसादाङ्गज ठ० श्रीसोमतनुज ठ० श्रीआशाराजनन्दनस्य ठ० श्रीकुमारदेवीकुक्षिसंभूतस्य ठ० श्रीलुणिग महं० श्रीमालदेवयोरनुजस्य महं० श्रीतेज:पालाग्रजन्मनो महामात्यश्रीवस्तुपालस्यात्मजे 15 महं० श्रीललितादेवीकुक्षिसरो(*)वरराजहंसायमाने महं० श्रीजयन्तसिंहे सं० ७९ वर्षपूर्वं स्तंभतीर्थमुद्राव्यापारान् व्यापृण्वति सति सं० ७७ वर्षे श्रीशजयोज्जयंतप्रभृतिमहातीर्थयात्रोत्सवप्रभावाविर्भूतश्रीमद्देवाधिदेवप्रसादासादितसंघाधिपत्येन चौलुक्यकुलनभस्तलप्रकाशनैकमार्तंडमहाराजाधिराजश्रीलवणप्रसाददेवसु(*)तमहाराजश्रीवीरधवलदेवीप्रीतिप्रतिपन्नराज्यसर्वेश्वर्येण श्री-शारदाप्रतिपन्नापत्येन महामात्यश्रीवस्तुपालेन 20 तथा अनुजेन सं०७६ वर्षपूर्वं गूर्जरमंडले धवलक्कप्रमुखनगरेषु मुद्राव्यापारान् व्यापृण्वता १. परिशिष्टेऽस्मिन् (*) सकोष्ठमं फुल्लिचिह्नं सर्वत्र शिलालेखपङ्क्तिसमाप्तिद्योतकमवसातव्यम् ॥ D:\sukarti.pm5\3rd proof
SR No.009571
Book TitleVastupal Prashasti Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages269
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & History
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy