SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ ५६] [वस्तुपालतेज:पालप्रशस्तिः तच्चूलाग्रस्मितसितयशश्चेलतानातिरेकादेकच्छत्रामतनुत महीं मूलराजो महीन्दुः ॥५।। कृत्वाऽधः कच्छपं सिन्धुराजप्रक्षोभशोभितः । अमन्दरोचितभुजोऽप्यभवद् यः श्रियः प्रियः ॥६॥ कीर्तिस्तोमसुधाभृतानि वसुधाखण्डानि रेजुः सुधाकुण्डानीव नवत्रिविष्टपसपदां स्वाद्यानि यस्मिन् बिभौ । रक्षानागचतुष्किका इव सदा सेवासमायातषट्त्रिंशद्राजकुलीयदक्षिणभुजव्याजेन येषां बभुः ॥७॥ तस्मादकश्मलमिलन्निजकीर्तिभूतिशुभ्रीकृतां निजमहोदहनाक्षिदीप्ताम् । मूर्ति हरस्य धरणी रिपुराजमुण्डैश्चामुण्डराज इति राजयति स्म राजा ॥८॥ यत्खड्गवल्ली हरसिद्धिसिद्धप्रपेव रेजे समराटवीषु । मृत्युन्मुखैः साहसिभिर्यशोम्भः, क्रीतं निजाङ्गक्षतजेन यस्याम् ॥९॥ भूवल्लभस्तदनु वल्लभराजदेवः, ख्यातः क्षितौ समिति यः सितविभ्रमाभिः । दृग्धामदामभिरपूजि सुराङ्गनाभिः, शृङ्गारदैवतमिवेप्सितकान्तदाता ॥१०॥ सवयं विनम्रेषु परेषु युद्धसिद्धैकचिन्ताचयचान्तनिद्रः । यः स्वप्नसङ्ख्यैरपि बाहुदण्डकण्डूतिनिर्भेदमुदं न भेजे ॥११॥ तस्मादभूद् भूवलयस्य भूषा, भीदुर्लभो दुर्लभराजदेवः । यस्यासिसिन्धौ वितताभिरेत्य, मग्नं महीभृत्कुलवाहिनीभिः ॥१२॥ सूरस्त्रीणां नेत्रं सजति निजरूपादनिमिषं, ध्रुवं तस्मिन् भस्मीकृतरिपुरभूद् भीमनृपतिः । यदुत्पाते जाते द्रुतवृतभियो भोजनृपते, रुर: स्रीरास्यं गी: करमसिलता युक्तममुचत् ॥१३॥ यद्दानोदकजातसिन्धुपटलैः कीर्तिप्रभापाण्डुभिः, शत्रुस्त्रीजनसाञ्जनाश्रुसलिलस्रोतस्विनीभिः समम् । १. यस्यै गा० ॥ 20 D:\sukarti.pm5\3rd proof
SR No.009571
Book TitleVastupal Prashasti Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages269
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & History
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy