SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ 5 ४८] [वस्तुपालप्रशस्तिः तत्पदे विजयसेनसूरयः, पूरयन्ति कृतिनां मनोरथान् । वस्तुपालजिनबिम्बपद्धतिजृम्भते जगति यत्प्रतिष्ठिता ॥१०१॥ अत्यद्भुतैः कृत्यशतैरजस्रं, योऽसाधयद्धर्ममतुल्यकर्म । श्रीवस्तुपालः सचिवावतंसः, प्रकल्पतां कल्पशतायुरेषः ॥१०२।। यो विद्वद्भिरप्येवं स्तूयते त्यागाराधिनि राधेयेऽप्येककर्णैव भूरभूत् । उदिते वस्तुपाले तु , द्विकर्णा वर्ण्यतेऽधुना ॥१०३॥ जज्ञे हर्षपुरीयगच्छतिलक: श्रीमन्मुनीन्दुप्रभुर्देवानन्दगुरुस्ततस्तदपर: सूरिश्च देवप्रभः । तच्छिष्यैर्नरचन्द्रसूरिगुरुभिर्दत्तप्रतिष्ठोदय स्तामेतामतनोत् प्रशस्तिमतुलां सूरिनरेन्द्रप्रभः ॥१०४|| इति श्रीनरेन्द्रप्रभसूरिविरचिता मन्त्रीश्वरवस्तुपालप्रशस्तिः ॥ D:\sukarti.pm5\3rd proof
SR No.009571
Book TitleVastupal Prashasti Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages269
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & History
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy