SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ चतुर्थं परिशिष्टम् ॥ मलधारिश्रीनरेन्द्रप्रभसूरिनिर्मिता वस्तुपालप्रशस्तिः ॥ स मङ्गलं वो वृषभध्वजः क्रियाज्जटावलीसंवलितांसमण्डलः । यदियमङ्ग किल सर्वमङ्गलाश्रितं प्रमोदाय न कस्य जायते ? ॥१॥ 5 समूलमुन्मूलयितुं सुरद्रुहः, सन्ध्यासमाधौ चुलुकीकृतेऽम्भसि । स्वम्भुवा यः ससृजे भटाग्रणी:, समग्रशक्तिः स चुलुक्य [इ]त्यभूत् ॥२॥ तदन्वयाम्भोधिविधुर्विधूतविरोधिमलोऽजनि मलराजः । न क्वापि दोषोक्तिरभूत्तु यस्य, यश:प्रकाशैर्विशदेऽपि विश्वे ॥३॥ य(त)स्यात्मभूः समभवद् भुजदण्डचण्डश्चामुण्डराज इति राजकमौलिरत्नम् । 10 भूवल्लभस्तदनु वल्लभराजदेवस्तन्नन्दनो मुदमुदञ्चितवान् प्रजानाम् ।।४।। तस्यानुजन्मा समभूत् परस्त्रीसुदुर्लभो दुर्लभराजदेवः । बभूव भीमो रणभूमिभीमस्ततोऽपि सीमा जगतीपतीनाम् ॥५॥ तदात्मजः संयतिलब्धवर्णः, कर्णोऽभवत् कर्णसमप्रतापः । श्रीसङ्गमाद् वीररसोऽपि यस्य, बभार शृङ्गारमयत्वमेव ॥६॥ सूनुस्तदीयोऽजनि वैरिवीरद्विपेन्द्रसिंहो जयसिंहदेवः । नवेन्दुकुन्दद्युतिभिर्धरित्री, यः कीर्तिमुक्ताभिरलञ्चकार ॥७॥ अयं हि राकासुविलासकौतुकी, रिपुस्तदस्यास्तु विपर्ययोऽधुना । इतीव यो मालवमेदिनीश्वरं, चकार काराविनिवेशदुःस्थितम् ॥८॥ ततोऽभवत् कीर्तिलतालवालः, कुमारपालः क्षितिपालभास्वान् । यस्य प्रतापः शिशिरेऽप्यरीणां, स्वेदोदबिन्दूनधिकांश्चकार ॥९॥ १. दूरम्भवा यः....सृजे प्रतौ ॥ D:\sukarti.pm5\3rd proof
SR No.009571
Book TitleVastupal Prashasti Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages269
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & History
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy