________________
10
चतुर्दशं परिशिष्टम् ॥ प्राचीनहस्तलिखितप्रतिप्रान्तगता वस्तुपालादिप्रतिबद्धाः पुष्पिकाः ॥
(१) धर्माभ्युदयमहाकाव्य अपरनाम संघपतिचरित ॥ सं० १२९० वर्षे चैत्र शुदि ११ रवौ स्तम्भतीर्थवेलाकूलमनुपालयता महं० श्रीवस्तुपालेन श्रीधर्माभ्युदयमहाकाव्यपुस्तकमिदमलेखि ॥ छ ॥ छ ॥ शुभमस्तु श्रोतृव्याख्यातॄणाम् ॥
(खंभात श्रीशांतिनाथ-ताडपत्रीय-भंडार)
(२)
आचारांगवृत्ति-सूत्र-निर्युक्ति ॥ सर्वगाथासंख्या ३६७ ॥ आचारनियुक्तिः समाप्ता । आचारांगवृत्तिः १२३०० । आचारसूत्रं २५०० । नियुक्तिः ४४७ ॥ संवत् १३०३ वर्षे मार्गवदि १२ गुरौ अद्येह
श्रीमदणहिलपाटके महाराजाधिराजश्रीवीसलदेवराज्ये महामात्यतेजःपालप्रतिपत्तौ 15 श्रीश्रीआचारांगपुस्तकं लिखितमिति ॥ कल्याणमस्तु श्रीजिनशासनप्रवचनाय ॥ मंगलं महाश्रीः ॥
(खंभात श्रीशांतिनाथ-ताडपत्रीय-भंडार) (३)
देशीनाममाला ॥ 20 संवत् १२९८ वर्षे आश्विन शुदि १० रवौ अद्येह श्रीभृगुकच्छे महाराणक
श्रीवीसलदेव....महं० श्रीतेजपालसुत महं० श्रीलूणसीहप्रभृतिपंचकुलप्रतिपत्तौ आचार्यश्रीजिणदेवसूरिकृते देसीनाममाला लिखापिता । लिखिता च कायस्थज्ञातीय महं० जयंतसिंह........मु..........
(पाटण संघवीपाटक-ताडपत्रीय-भंडार)