SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ 10 ११८] [उपदेशमालाकर्णिकाख्यविशेषवृत्तेः आद्यन्तगते मङ्गल-प्रशस्ती सङ्घस्याद्भुतपुण्यपण्यविपणौ सामान्यनीवीपरा, घण्टा वाद्यमिदं सदा जिनमतप्रासादमासेदुषाम् । जैनोक्तामृतकुण्डतः श्रुतमहो श्रोतः सतां शैशवे, ज्ञीप्सूनामु]पदेशपद्धतिरसौ सत्प्रातराशायते ।।७।। गाथास्ताः खलु धर्मदासगणिनः सज्जातरूपश्रियः, किञ्चैष स्फुरदर्थरत्ननिकर: सिद्धर्षिणैवार्पितः । तेनैतामतिवृत्तसंस्कृतमयीमातन्वतः कर्णिकां, वृत्तिं मेऽत्र सुवर्णकारपदवीसीमाश्रमश्चिन्त्यताम् ॥८॥ यतः- [मरकतमणिमुक्तारत्नं हिरण्यमधिद्युतिप्रकृति ललितान्यैवैतानि क्वचित क्वचिदासते । मिलितमखिलं स्थाने निवेश्य यथाविधि-] स्तबकघटनादुजृम्भन्ते यशांसि तु शिल्पिनः ॥९॥ [अन्तगता प्रशस्ति:-] कमठघनभृताम्भोराशिसंवासिसाधिपतिकलितमूतिर्नीलनालीककान्तिः । सितरुचिरविराजल्लोचन: केवलश्रीपरिचयचतुरात्मा श्रीजिनो वः श्रियेऽस्तु ॥१॥ श्रीवर्धमान शमिनां मनांसि, जनो धिनोत् त्रिपदी यदीया । व्याप्नोति विश्वं बलिघात(ति)कर्मजयोदिता विश्वमनश्वरश्रीः ॥२॥ श्रीवीरशासनमहामहिमागरिष्ठः, श्रीभद्रबाहुविहिताचरणप्रतिष्ठः । काले कलावपि विलुप्तघनाघसङ्घः, श्रीमानयं विजयते यतिमूलसङ्घः ॥३॥ श्रीनागेन्द्रकुले मुनीन्द्रसवितुः श्रीमन्महेन्द्रप्रभोः, पट्टे पारगतागमोपनिषदां पारङ्गमग्रामणीः । देवः संयमदैवतं निरवधिस्त्रैविधवागीश्वरः, सञ्जज्ञे कलिकल्मषैरकलुषः श्रीशान्तिसूरिर्गुरुः ॥४।। शक्तिः काऽपि न कापिलस्य न नये नैयायिको नायकश्चार्वाकः परिपाकमुज्झितमतिबौद्धश्च नौद्धत्यभाक् । स्याद्वैशेषिकशेमुषी च विमुखी वादाय वेदान्तिके, दान्ति: केवलमस्य वक्तुरयते सीमां न मीमांसकः ।।५।। 20 25 D:\sukarti.pm5\3rd proof
SR No.009571
Book TitleVastupal Prashasti Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages269
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & History
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy