SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ नवमं परिशिष्टम् ] [१०३ (४४) चंद्रेण पिता माता आत्मश्रेयो(४५) र्थं कारापितं ॥ छ । (६७) द० ॥ श्रीनृपविक्रमसंवत् १२८८ वर्षे श्रीमत्पत्तनवास्तव्य प्राग्वाटज्ञातीय श्रीचंडप श्रीचंडप्रसाद श्रीसोम महं० श्रीआसरासुतश्रीमालदेव महं० (*) 5 श्रीवस्तुपालयोरनुज महं० श्रीतेजपालेन महं० श्रीवस्तुपालभार्यायाः महं० श्रीसोखुकायाः पुण्यार्थं श्रीसुपार्श्वजिनालंकृता देवकुलिकेयं कारिता ॥ छ । छ । (६८) र्द० ॥ श्रीनृपविक्रमसंवत् १२८८ वर्षे श्रीमपत्तनवास्तव्य प्राग्वाटज्ञातीय श्रीचंडप श्रीचंडप्रसाद श्रीसोम महं० श्रीआसरासुतश्री(*)मालदेव महं० 10 श्रीवस्तुपालयोरनुज महं० श्रीतेजपालेन महं० श्रीवस्तुपालभार्याललितादेविश्रेयोऽर्थं देवकुलिका कारिता ॥ छ । छ । र्द० ॥ श्रीनृपविक्रमसंवत् १२८८ वर्षे श्रीचंडप श्रीचंडप्रसाद श्रीसोम महं० श्रीआसरांगज महं० श्रीवस्तुपालसुत महं० श्रीजयतसीहश्रेयोऽर्थं(*) महं० 15 श्रीतेजपालेन देवकुलिका कारिता ॥ र्द० [I] श्रीसुवधिनाथस्य कल्या० फाल्गुन वदि ९ च्यवन (७०) र्द० ॥ श्रीनृपविक्रमसंवत् १२८८ वर्षे श्रीचंडप श्रीचंडप्रसाद श्रीसोम महं० 20 श्रीआसरांगज महं[०] श्रीतेजपालेन श्रीजयतसीहभार्याजयतलदेवि(*) श्रेयोऽर्थं देवकुलिका कारिता ॥ (७१) र्द० ॥ श्रीनृपविक्रमसंवत् १२८८ वर्षे प्राग्वाटज्ञातीय श्रीचंडप श्रीचंडप्रसाद श्रीसोम महं[ ०] श्रीआसरांगज महं० श्रीतेजपालेन श्रीजयतसीहभार्या- 25 सूहवदेवि(*) श्रेयोऽर्थं देवकुलिका कारिता ॥ D:\sukarti.pm5\3rd proof
SR No.009571
Book TitleVastupal Prashasti Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages269
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & History
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy