SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ ९८] [श्रीअर्बुदाचलोपरिस्थिताः प्रशस्तयः [संभूतप] (*)वित्रपुत्र महं० श्रीलूणसिंहस्य च पुण्ययशोऽभिवृद्धये श्रीमदर्बुदाचलोपरि देउलवाडाग्रामे समस्तदेवकुलिकालंकृतं विशालहस्तिशालोपशोभितं श्रीलूणसिंहवसहिकाभिधानश्रीनेमिनाथदेवचैत्यमिदं कारितं ॥ छ ॥ (*) प्रतिष्ठितं श्रीनागेंद्रगच्छे श्रीमहेंद्रसूरिसंताने श्रीशांतिसूरिशिष्यश्रीआणंदसूरि-श्रीअमरचंद्रसूरिपट्टालंकरणप्रभुश्रीहरिभद्रसूरिशिष्यैः श्रीविजयसेनसूरिभिः ॥ छ । अत्र च धर्मस्थाने कृतश्रावकगोष्टि(ष्ठि)कानां नामा(*)नि यथा ।। महं० श्रीमल्लदेव महं० श्रीवस्तुपाल महं० श्रीतेजःपालप्रभृतिभ्रातृत्रयसंतानपरंपरया तथा महं० श्रीलूणसिंहसत्कमातृकुलपक्षे श्रीचंद्रावतीवास्तव्यप्राग्वाटज्ञातीय ठ० श्रीसावदेवसुत ठ० श्रीशालिगतनुज ठ० (*) श्रीसागरतनय ठ० श्रीगागापुत्र ठ० श्रीधरणिगभ्रातृ महं० 10 श्रीराणिग महं० श्रीलीला तथा ठ० श्रीधरणिगभार्या ठ० श्रीतिहुणदेविकुक्षिसंभूत महं० श्रीअनुपमदेवीसहोदरभ्रातृ ठ० श्रीखीम्बसीह ठ० श्रीआम्बसींह ठ० श्रीऊदल (*) तथा महं० श्रीलीलासुत महं० श्रीलूणसीह तथा भ्रातृ ठ० जगसीह ठ० रत्नसिंहानां समस्तकुटुंबेन एतदीयसंतानपरंपरया च एतस्मिन् धर्मस्थाने सकलमपि स्नपनपूजासारादिकं सदैव करणीयं निर्वाहणीयं च ॥ तथा ॥ (*) श्रीचंद्रावत्याः 15 सत्कसमस्तमहाजनसकलजिनचैत्यगोष्टि(ष्ठि) कप्रभृतिश्रावकसमुदायः ।। तथा उवरणी-कीसरउलीग्रामीयप्राग्वाट ज्ञा० श्रे० रासल उ० आसधर तथा ज्ञा० माणिभद्र उ० श्रे० आल्हण तथा ज्ञा० श्रे० देल्हण उ० खीम्बसी(*)ह धर्कटज्ञातीय श्रे० नेहा उ० साल्हा तथा ज्ञा० धउलिग उ० आसचंद्र तथा ज्ञा० श्रे० वहुदेव उ० सोम प्राग्वाटज्ञा० श्रे० सावड उ० श्रीपाल तथा ज्ञा० श्रे० जींदा 20 उ० पाल्हण धर्कटज्ञा० श्रे० पासु उ० सादा प्राग्वाटज्ञातीय पूना उ० सा(*)ल्हा तथा श्रीमालज्ञा० पूना उ० साल्हाप्रभृतिगोष्टि(ष्ठि)काः । अमीभिः श्रीनेमिनाथदेवप्रतिष्टा(ष्ठा)वर्षग्रंथियात्राष्टाहिकायां देवकीय चैत्रवदि ३ तृतीयादिने स्नपनपूजाद्युत्सवः कार्यः ॥ तथा कासहृदग्रामीय ऊएसवालज्ञा(*)तीय श्रे० सोहि उ० पाल्हण तथा ज्ञा० श्रे० सलखण उ० वालण प्राग्वाटज्ञा० श्रे० सांतुय उ० 25 देल्हुय तथा ज्ञा० श्रे० गोसल उ० आल्हा तथा ज्ञा० श्रे० कोला उ० आम्बा तथा ज्ञा० श्रे० पासचंद्र उ० पूनचंद्र तथा ज्ञा० श्रे० जसवीर उ० ज(*)गा तथा ज्ञा० ब्रह्मदेव उ० राल्हा श्रीमालज्ञा० कयडुरा उ० कुलधरप्रभृतिगोष्टि(ष्ठि)काः । अमीभिस्तथा ४ चतुर्थीदिने श्रीनेमिनाथदेवस्य द्वितीयाष्टाहिकामहोत्सवः कार्यः ॥ D:\sukarti.pm5\3rd proof
SR No.009571
Book TitleVastupal Prashasti Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages269
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & History
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy