________________
(२) श्रीअर्बुदाचलोपरिस्थिताः प्रशस्तयः ॥ गूर्जरेश्वरमहामात्यश्रीतेजःपालकारितश्रीलूणवसहिकागतप्रशस्तिलेखाः ॥
___(६४)
॥र्द० ॥ वन्दे सरस्वती देवी, याति या का [व]मानसम् । नी[यमा]ना [निजेने] व, [यानमा]नस[व]|सिन[T] ॥१॥ यः [क्ष]ांतिमा[नप्य]रु[णः प्रकोपे, शान्तोऽपि दीप्त]: स्मरनिग्रहाय । निमीलिताक्षोऽ[पि सम] ग्रदर्शी, स वः शिवायास्तु शि*[वात]नूजः ॥२॥ अणहिलपुरमस्ति स्वस्तिपात्रं प्रजा [नाम] जरजिर[घुतुल्यैः] पा[ल्य]मानं चुलु[क्यैः] । [विरम]ति रमणीयनां य[त्र वक्त्रे]न्दु [मंदी-] कृत इव [सि]तपक्षप्रक्षयेऽप्यन्धकारः ॥३॥ तत्र प्राग्वाटान्वयमुकुटं कुटजप्रसून(*)विशदयशाः । दानविनिज्जितकल्पद्रुमषण्डश्चण्डपः समभूत् ॥४॥ चण्डप्र[सा]दसं[ज्ञः], स्वकुल[प्रासा] दहेमदण्डोऽस्य । प्रसर[त्की] तिपताकः, पुण्यविपाकेन सूनुरभूत् ॥५।। आत्मगुणैः किरणैरिव, सोमो रोमोद्गमं सतां (*) कुर्वन् । उदगादगाधमध्याद्दुग्धोदधिबान्धवात्तस्मात् ॥६।। एतस्मादजनि जिनाधि[ना]थभक्ति, बिभ्राणः स्वमनसि शश्वदश्वरा[जः] । तस्याऽऽसीद्दयिततमा कुमारदेवी, देवीव त्रिपुररिपो: कुमारमाता ॥७॥ तयोः प्रथमपु(*)त्रोऽभून्मन्त्री लूणिगसञया । दैवादवाप बालोऽपि, सालोक्यं [व]ासवेन सः ॥८॥ पूर्वमेव सचिवः स कोविदैठण्यते स्म गुणवत्सु लूणिगः । यस्य निस्तुषमतेर्मनीषया, धिक्कृतेव धिषणस्य धीरपि ॥९॥