SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ ७८] [ श्रीगिरिनारपर्वतस्थाः प्रशस्तिशिलालेखाः समुद्भूतभ्रान्तिनियतमवगन्तुं तव यशस्ततिर्गेहे गेहे पुरि पुरि च याता दिशि दिशि ॥४॥ सा कुत्रापि युगत्रयी बत ! गता सृष्टा च सृष्टिः सतां, सीदत्साधुरसञ्चरत्सुचरितः खेलत्खलोऽभूत् कलिः । 5 तद्विश्वार्तिनिवर्तनैकमनसा प्रतोऽधुना शं(*)भुना, प्रस्तावस्तव वस्तुपाल ! भवते यद् रोचते तत् कुरु ॥५॥ के निधाय वसुधातले धनं, वस्तुपाल ! न यमालयं गताः ? । त्वं तु नन्दसि निवेशयन्निदं, दिक्षु धावति जने क्षुधावति ॥६।। पौत्रेण धारय वराहपते ! धरित्री, सूर्य ! प्रकाशय सदा जलदाभिषिञ्च । 10 विश्राणितेन परिपालय वस्तुपाल !, भारं भवत्सु यदिमं निदधे विधा(*)ता ॥७॥ आत्मा त्वं जगतः सदागतिरियं कीर्तिर्मुखं पुष्करं, मैत्री मन्त्रिवर: स्थिरा घनरसः श्लोकस्तमोघ्नः शमः । नोक्तः केन करस्तवामृतकर: कायश्च भास्वानिति, स्पष्टं धूर्जटिमूर्तयः कृतपदाः श्रीवस्तुपाल ! त्वयि ।।८।। 15 विद्या यद्यपि वैदिकी न लभते सौभाग्यमेषा क्वचि न्न स्मार्तं कुरुते च कश्चन वचः कर्णद्वये य(*)द्यपि । राजानः कृपणाश्च यद्यपि गृहे यद्यप्ययं च व्ययश्चिन्ता काऽपि तथापि तिष्ठति न मे श्रीवस्तुपाले सति ॥९॥ कर्णे खलप्रलपितं न करोषि रोषं, नाविष्करोषि न करोष्यपदे न लोभम् । 20 तेनोपरि त्वमवनेरपि वर्तमानः, श्रीवस्तुपाल ! कलिकालमधः करोषि ॥१०॥ सर्वत्र भ्रान्तिमती, सर्वविदस्त्वदभवत् कथं कीर्तिः ? । श्रीवस्तुपाल ! पैतृकमनुहरते सन्ततिः प्रायः ॥११।। सोऽपि बलेरवलेपः, स्वल्पतरोऽभूत् तथैव कल्पतरोः । श्रीवस्तुपालसचिवे, सिञ्चति दानामृतैर्जगतीम् ॥१२॥ 25 नियोगिनागेषु नरेश्वराणां, भद्रस्वभावः खलु वस्तुपालः । उद्दामदानप्रसरस्य यस्य, विभाव्यते क्वापि न मत्तभावः ॥१३।। १. पद्यमिदमुपदेशतरङ्गिण्यां ७५तमपत्रे सोमेश्वरदेवनाम्नैव वर्त्तते ।। D:\sukarti.pm5\3rd proof
SR No.009571
Book TitleVastupal Prashasti Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages269
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & History
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy