SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Anh स्वर्गं मोक्षं पदं धत्ते, विद्येयं फलदायिनी. ११ करोति मानवं विज्ञमज्ञं, मानविवर्जितम्। समानं स्यात् पंचसुगुरोर्विद्यैका सुखदा परा १२ हींकार विद्या स्तवन सर्वण पार्श्व लय मध्यसिद्धमधीश्वरं भास्वरूप भासम् । खण्डेन्दु बिन्दु स्फुटनाद शोभ, त्वां शक्ति बीजं प्रमनाः प्रणौमि. ह्रींकारमेकाक्षरमादिरूपं, मायाक्षरं कामदमादिमन्त्रम्। त्रैलोक्यवर्णं परमेष्टिबीजं, विज्ञाः स्तुवन्तीश भवर्तामत्थम्. शिष्यः सुशिक्षा सुगुरोरवाप्य, शुर्चीवशी धीरमनाश्च मौनी। तदात्मबीजस्य तनोतु जापमुपांशु. नित्यं विधिना विधिज्ञः. त्वां चिन्तयन् श्वेतकरानुकारं, ज्योत्स्नामयीं पश्यति यस्त्रिलोकीं श्रयन्ति तं तत्क्षणतोऽनवद्यविद्या कलाशान्तिक पौष्टिकानि. श.. ८० For Private And Personal Use Only
SR No.009568
Book TitleSarva Mangal Manglyam
Original Sutra AuthorN/A
AuthorPadmaratnasagar
PublisherPadmaratnasagarji
Publication Year2006
Total Pages180
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Spiritual, & Discourse
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy