SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ रघुवंशमहाकाव्यम् [प्रथमः __सुधा-मत्तः =मत्, परम् = अनन्तरम्, पिण्डविच्छेददर्शिनः पिण्डदानविश्ले पदर्शनशीलाः, वंश्याः= वंशोद्भवाः, पितरः इति यावत् । स्वधासङ्ग्रहतत्पराः= पितृभोज्यसंग्रहणासकाः, 'सन्तः' इति शेषः । श्राद्ध =पितृकर्मणि, प्रकामभुजः= प्रर्याप्तभोजिनः, नूनं निश्चितंन = नहि, 'भवन्ति' इति शेषः । स०-पिण्डस्य विच्छेदः पिण्ढविच्छेदः तं द्रष्टुं शीलं येषान्ते पिण्डविच्छेदद शिनः । स्वधायाः संग्रहः स्वधासंग्रहः तत्र तत्पराः स्वधासंग्रहतत्पराः ॥ को-'पिण्डो बोले वले सान्द्रे देहागारैकदेशयोः । देहमाने निवापे च गोल सिहकयोरपि' इति मेदिनी । 'संग्रहो बृहत्युत्तङ्गे ग्रहसंक्षेपयोरपि' इति मेदिनी । ता-पुत्ररहितं मामवलोक्यातः परं न पिण्डप्राप्तिसम्भव इति विचारयन्तो मत्पितरः सम्यक्तरेण तृप्तिक्षमं श्राद्ध पिण्डं भोक्तुं नोत्सहन्ते । इन्दुः-मेरे बाद पिण्ड का लोप देखने वाले, स्वधा इकट्ठी करने में लगे हुए मेरे पूर्वज श्राद्ध में इच्छापूर्वक भोजन करने के लिए निश्चय उत्साह नहीं कर छपुत्राभावेन पितृणां दुःखेन जलग्रहणं भविष्यतीत्याह मत्परं दुर्लभं मत्वा नूनमावजितं मया । पयः पूर्वे: स्वनिःश्वासैः कवोष्णमुपभुज्यते ।। ६७ ॥ सञ्जी०-मत्परमिति। मत्परं मदनन्तरम्, 'अन्यारादितरर्तेदिक्शब्दाचूत्तरपदाजाहियुक्ते' इत्यनेन पञ्चमी । दुर्लभं दुर्लभ्यं मत्वा मयाऽऽवर्जितं महत्तं पयः पूर्वैः पितृभिः स्वनिःश्वासैर्दुःखजः कवोणमीषदुष्णं यथा तथोपभुज्यते । नूनमिति वितर्के। कवोणमिति कुशब्दस्य कवादेशः 'कोष्णं कवोणं मन्दोषणं कदुष्णं त्रिषु तद्वति' इत्यमरः। __ अ०-मत्परं, दलभम् , मत्वा, इदानीम् , मया आवर्जितम्, पयः, पूर्वः, स्व निःश्वासैः, कवोणं, 'यथा स्यात्तथा' उपभुज्यते, नूनम् ॥ वा०-मत्परं दुर्लभं मत्वा मयाऽऽवर्जितम् पयः पूर्वे 'पितरः स्वनिःश्वासः कवोष्णमुपभुञ्जते ननम् । सुधा--मत्परम् मदनन्तरं, दुर्लभं दरापम, मत्वा =ज्ञात्वा, 'इदानीम्' मया = दिलीपेन, आवर्जितं दत्तम्, पयः-वारि, पूर्वैः प्राचीनः 'पितृभिः' इत्यर्थः । स्वनिःश्वासैः= आत्ममुखवायुभिः 'दुःखजे.' इति शेषः । 'कारणभूतैः' । कवोणम् = ईषदुष्णं, 'यथा स्यात्तथा' उपभुज्यते = पीयते, ननम् = इति वितर्के॥ स०-निःश्वसनानि निःश्वासाः स्वरय निःश्वासाः स्वनिःश्वासास्तैः स्वनिःश्वासैः। को०-'स्वो ज्ञातावात्मनि स्वं विष्वात्मीये स्वोऽस्त्रियां धने' इति चामरः।। ता०-मदनन्तरं जलदातुः पुत्रस्याभावं पश्यन्तोऽत एव दुःखजन्यैर्निजनिःश्वासैः कोष्णीभूतमिदानी मदत्तं पयो मस्पितरः पिबन्ति ॥ इन्दुः-मेरे बाद 'जल को दुर्लभ समझकर 'इस समय' मुझसे दिए हुए
SR No.009567
Book TitleRaghuvansh Mahakavyam
Original Sutra AuthorKalidas Mahakavi
AuthorBramhashankar Mishr
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages149
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy