SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ सर्गः] सखीविनी-सुधेन्दुटीकात्रयोपेतम् । अ०--'पुनः कथम्भूतौ' अदूरोज्झितवमसु, स्यन्दनाऽऽवद्धदृष्टिषु, मृगद्वन्द्वेषु, परस्पराचिसादृश्यं, पश्यन्ती, 'तो, जग्मतुः' ॥ वा०-अदूरोज्झितवम॑सु स्यन्दनावदृष्टिषु मृगद्वन्द्वेषु परस्पराक्षिसादृश्यं पश्यद्भयां 'ताभ्यां जग्मे'। सुधा-'पुनः कथम्भूतौ' अदूरोज्झितवम॑सुसन्निकटत्यक्तमार्गेषु, विश्वासात् पलायनविरहितेष्विति भावः । अत एव-स्यन्दनाबद्धदृष्टिषु-रथसंलग्ननेत्रेषु, कौतु. कवशादिति शेषः । मृगद्वन्द्वेषु-हरिणमिथुनेषु, परस्पराचिसादृश्यम्-मिथो नयनसरूपताम्, पश्यन्तौ-विलोकयन्ती, 'तो जग्मतुः' । 'अत्र मृगद्वन्द्वेष्विति पदे द्वन्द्वशब्दसामर्थ्याद् मृगीषु सुदक्षिणानेत्रसरूपतां दिलीपः, मृगेषु दिलीपनेत्रसरूपतां सुदक्षिणा च पश्यन्तौ इति बोद्धव्यम् । _. स-सदृशस्य भावः सादृश्यम्, अदणां सादृश्यमक्षिसादृश्यम्, परस्परं च तदक्षिसादृश्यं परस्परातिसादृश्यम् । न दूरमदूरम्, अदूरं यथा स्यात्तथोज्झितं वर्म यस्तान्यदूरोज्झितवानि तेषु, अदूरोज्झितवर्मसु । मृग्यश्च मृगाश्चेति मृगा. स्ते द्वन्द्वानि मृगद्वन्द्वानि तेषु मृगद्वन्द्वेषु । स्यन्दते यातीति स्यन्दनः तस्मिन्ना. समन्ताददा दृष्टयो यैस्तानि स्यन्दनावद्धदृष्टीनि तेषु स्यन्दनाबदृष्टिषु । कोशः-'मृगे कुरङ्गवातायुहरिणाजिनयोनयः' इत्यमरः । 'याने चक्रिणि युद्धार्थे शताङ्गः स्यन्दनो रथः' इत्यमरः। ता०-रथमार्ग परित्यज्य विश्वासात् समीपे तिष्ठत्सु हरिणमिथुनेपु दिलीपो हरिगीषु सुदक्षिणानयनसारूप्यं पश्यन् सुदक्षिणा हरिणेषु दिलीपनयनसारूप्यं पश्यन्ती सती च तो जग्मतुः।। इन्दु-समीपमें रथ के मार्गको छोड़े हुए, रथ की ओर दृष्टि लगाये हुए, मृग के जोड़ों में परस्पर (एक दूसरों के) आँखों की समानता को देखते हुए (वे दोनों चले)॥ मार्गे कचित् सारसान् पश्यन्तौ जग्मतुरित्याह श्रेणीवन्धाद्वितन्वद्भिरस्तम्भां तोरणस्रजम् । सारसैः कलनि दैः कचिदुन्नमिताननौ ।। ४१ ॥ सनी०--श्रेणीबन्धादिति। श्रेणीबन्धात्पङ्क्तिबन्धाद्धेतोरस्तम्भामाधास्तम्भरहिताम् । तोरणं बहिरिम् । 'तोरणोऽस्त्री बहिरम्' इत्यमरः। तत्र या स्रग्विरध्यते तां तोरणस्रजं वितन्वद्भिः। कुर्वद्भिरिवेत्यर्थः। उत्प्रेक्षाग्यञ्जकेवशब्दप्रयोगाभावेऽपि गम्योप्रेक्षयम् । कलनिर्हादैरव्यक्तमधुरध्वनिभिः सारसैः पक्षिविशेषैः। करणैः । कचिदुन्नमिताननौ । 'सारसो मैथुनी कामी गोनर्दःपुष्कराह्वयः इति यादवः। ___ अ०-श्रेणीवन्धाद्, अस्तम्भी, तोरणस्नजं, वितन्वद्भिः, कलनिर्हादैः, सारसैः कचिद, उन्नमिताननौ, 'तौ जग्मतुः । वा०--श्रेणीवन्धादस्तम्भां तोरणस्रजं वितन्वद्भिः कलनिर्दिः सारसः कचिदुनमिताननाभ्यां 'ताभ्यां जग्मे'। सुधा-श्रेणीबन्धात्म्पटिकबन्धनाद्, अस्तम्भाम् आधारस्तम्भरहितां, तोरण
SR No.009567
Book TitleRaghuvansh Mahakavyam
Original Sutra AuthorKalidas Mahakavi
AuthorBramhashankar Mishr
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages149
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy