SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ सन् पपौ। रघुवंशमहाकाव्यम् [द्वितीय ___ अ०-अनिन्दितात्मा, सद्वत्सलः, वसिष्ठेन, कृताभ्यनुज्ञः, स, वरसहुतावशेष, नन्दिनीस्तन्यं, शुभं, मूर्त, यशः, इव, अतितृष्णः, 'सन्' पपौ। वा०-अनिन्दितात्मना सद्वत्सलेन कृताभ्यनुज्ञेन तेनातितृष्णेन पपे। सुधा-अनिन्दितात्मा = अजुगुप्सितस्वभावः, सद्वत्सलः = साधुस्निग्धः, वसि प्ठेन = तदाख्यमहर्षिणा, कृताभ्यनुज्ञः विहितनिर्देशः, सः- दिलीपः, वत्सहुताव शे = तशंकहवनयोरवशिष्टम्, नन्दिनीस्तन्यं = वसिष्ठधेनुक्षीरम् । शुभ्र = श्वेतं मूनं मूर्तिमत्, यशः = कीर्तिम्, इव - यथा, अतितृष्णा अतिशयपिपासितः, 'सन्' इति शेषः । पपौ= अपिवत् । ___ समा०-स्तने भवं स्तन्यं, नन्दिन्याः स्तन्यं नन्दिनीस्तन्यं तत्तोथोक्तम् । अनि न्दिन आत्मा यस्य सोऽनिन्दितात्मा। वत्से पुत्रादिस्नेहपात्रेऽभिलाषोऽस्यास्तीति वत्सलः सत्सु वत्सलः सद्वत्सलः । वसश्च हुतन्चेति वत्सहुते तयोरवशेषो वत्स. हुतावशेषस्तं तथोक्तम् । कृताऽभ्यनुज्ञा यस्य स कृताभ्यनुज्ञः । अतिशयिता तृष्णा यस्य सोऽतितृष्णः। कोशः-'स्निग्धस्तु वत्सलः मूर्तःस्यास्त्रिषु मूर्छाले काठिन्ये मूर्तिमत्यपी'त्यमरमे० ___ता-दिलीपो गुरोराज्ञया नन्दिनीदुग्धं मूर्ति दधद् धवलं यश इव सतृष्णः इन्दुः-प्रशंसनीथ स्वभाववाले, सजनों से प्रेम रखने वाले, वसिष्ठ महर्षि की आज्ञा को प्राप्त किये हुए, उन राजा दिलीप ने बछड़े के पीने से तथा अग्निहोत्र से बचे हुए नन्दिनी के दूध को सफेद मूर्तिको धारण किये हुये यश की भाँति अधिक तृष्णा से युक्त होते हुए पिया ।। ६९॥ । प्रातर्यथोक्तव्रतपारणाऽन्ते प्रास्थानिक स्वस्त्ययनं प्रयुज्य । तो दरूपती स्वां प्रति राजधानी प्रस्थापयामास वशी वसिष्ठः ॥७०॥ सो०-प्रातरिति । वशी वसिष्ठः प्रातः यथोक्तस्य व्रतस्य गोसे वारूपस्यान्न भूना या पारणा तस्या अन्ते प्रास्थानिकं प्रस्थानकाले भवं तत्कालोचितमित्यर्थः । 'काला' इति ठन्प्रत्ययः । 'यथा कथंचिद् गुणवृत्त्याऽपि काले वर्तमानत्वात् प्रन्यय इष्यते' इति वृत्तिकारः । ईयते प्राप्यतेऽनेनेत्ययनं स्वस्त्ययन शुभावहमा. शीर्वाद प्रयुज्य तौ दम्पती स्वां राजधानी प्रति, प्रस्थापयामास।। अ०-वशी, वशिष्ठः, प्रातः, यथोक्तवतपारणाऽन्ते, प्रास्थानिक स्वस्त्ययनं, प्रयुज्य, तौ, दम्पती, स्वां, राजधानी, प्रति, प्रस्थापयामास । वा-वशिना वसिष्ठेन प्रस्थापयाञ्चक्राते । सुधा०-वशी, जितेन्द्रियः, वसिष्ठः =तदाख्यमहर्षिः, प्रातः प्रभाते, यथोक्त. व्रतपारणाऽन्ते यथाकथितनियमान्तभोजनावसाने, प्रास्थानिक यात्राकालिक, स्वस्त्ययन शुभदमाशीर्वादम्, प्रयुज्य-दत्वा, तौ सुदक्षिणादिलीपो, दम्पती
SR No.009567
Book TitleRaghuvansh Mahakavyam
Original Sutra AuthorKalidas Mahakavi
AuthorBramhashankar Mishr
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages149
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy