SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ सर्गः] सञ्जीविनी- सुधेन्दुटीकात्रयोपेतम् । सुष्टुन प्रभव इति योज्यम् । 'बलवत्सुष्टु किमुत स्वत्यतीव च निर्भरे' इत्यमरः । ___ अ०-विस्मितं, तं, धेनुः, उवाच, साधो!, मया, मायाम्, उद्भाव्य, 'त्वम्' परीसिता, असि, ऋषिप्रभावाद्, मयि, अन्तकः अपि, प्रह, न प्रभुः, अन्यहिंसाः, किमुत । वा०-विस्मितः स धेन्वोचे अहं त्वाम् परीक्षितपत्यस्मि, अन्तकेनापि प्रभुणा 'भूयते' अन्यहिनैः ॥ ___ सुधा०-विस्मितं = साश्चर्य, तं= दिलीपम् । धेनुः= नन्दिनी, उवाचजगाद, साधो ! = सजन ! मया धेन्वा, मायां-शाम्बरी, सिंहरूपाम् । उद्भाव्य-उत्पाद्य, त्वमिति शेषः । परीक्षित परीक्षाविषयीकृता, असि= भवति, ऋषिप्रसापात्म्वसिष्ठमहर्षिसामर्थ्यात् । मयि धेनौ, अन्तकः = यमः, अपिम्सनुषयेऽर्थे, सम्भावनायां वा । प्रहर्त, = हन्तुं, न= नहि, प्रभुः= समर्थः, अन्यहिंसाः = इतरघातुझाः व्याघ्रादयः। किमुत=बलवद्, 'न प्रभवः न समर्थाः' । समा०-विश्वं माति यस्यामिति मायां तां मायाम् । ऋः प्रभावा अषिप्रभा. वस्तस्मात्तथोक्तात् । अन्ये च ते हिंस्रा अन्यहिंस्राः।। कोशः–'स्यान्माया शाम्बरी' इत्य० । 'प्रभावस्तेजसि शकौ' इत्यने । ता०-हे साधो! मायामुत्पाद्य मया परीक्षा कृता, वसिष्टमहर्तिप्रभाषा यमोऽपि मयि प्रहारं कर्तुं न समर्थो व्याघ्रादयस्तु नितरामसमर्थाः सस्तीति नृपं धेनुरुवाच । ___ इन्दुः-भाश्चर्य से युक्त उन राजा दिलीप से धेनु बोली फि-हे सनन महाराज दिलीप! मैंने माया को उत्पन्न कर तुम्हारी परीक्षा की थी, महर्षि पशिष्टजी के प्रभाव से यमराज भी मुझ पर प्रहार करने के लिये समर्थ नहीं हैं, दूसरे हिंस्र व्याघ्रादि तो और भी समर्थ नहीं हैं ॥२॥ भक्त्या गुरौ मय्यनुकम्पया च प्रीताऽस्मि ते पुत्र ! वरं वृणीष्व ! न केवलानां पयसां प्रसूतिमवेहि मां कामदुधां प्रसन्नाम् ॥६॥ सजी०-भक्त्येति । हे पुत्र ! गुरौ भक्त्या मय्यनुकम्पया प ते तुभ्यं प्रीवाऽस्मि । क्रियाग्रहणमपि फर्त्तव्यम्' इति चतुर्थी । वरं देवेभ्यो वरणीयमर्थम् । 'देवाद् वृते वरः श्रेष्ठे त्रिषु क्लीवं मनाक प्रिये' इत्यमरः । वृणीष्व स्वीकुरु । तथाहि-मां केवलानां पयसां प्रसूतिं कारणं नावेहि न विद्धि। किन्तु प्रसन्नां मां कामान्दोग्धोति कामदुधा तामवेहि । 'दुहः कन्धश्च' इति कष्प्रत्ययः। ___ अ०-पुत्र ! गुरौ, भक्त्या , मयि, अनुकम्पया, च, ते, प्रीता, अस्मि, बरं, वृणीष्व, मां, केवलानां, पयसाम्, प्रसूति, न, अवेहि, प्रसन्नां, 'मां' कामदुधाम्, 'अहि'। ___ वा०-प्रीतया मया भूयते त्वया वरो वियतां, त्वयाऽहं प्रसूति वेय प्रसन्नाऽहं कामदुधाऽवेयै। सुधा-पुत्र ! वत्स!' गुरौ वसिष्ठे, भक्त्या = श्रद्धया, मयि = नन्दिन्याम्, अनुकम्पया-दयया, च= समुच्चयेऽर्थे, ते तुभ्यं, प्रीता प्रसना, अस्मि =भवामि,
SR No.009567
Book TitleRaghuvansh Mahakavyam
Original Sutra AuthorKalidas Mahakavi
AuthorBramhashankar Mishr
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages149
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy