SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ ५८ किरातार्जुनीयम् -तरल पदार्थ ) । अनेकराजन्यरथाश्वसङ्कुलं = अनेक राजाओं के रथ और चड़ों से भरे हुए | तदीयम् = उस (दुर्योधन) के । आस्थाननिकेतनाजिरंः राजतभा के मंडप के आगे के आंगन को, सभा भवन के आंगन को । भृशम् ः अत्यधिक, अत्यन्त | आर्द्रतां नयति = गीला (आर्द्र, कीचड़युक्त ) करता है । अनु० - राजाओं के द्वारा उपहार ( भेट ) मे दिए गए हाथियों का सप्तपर्ण के पुष्प की गन्ध वाला मदजल अनेक राजाओं के रथों और घोड़ों से भरे हुए उस (दुर्योधन) के सभा भवन के आंगन को बहुत अधिक गीला ( कीचड़ - युक्त) करता है ( इससे दुर्योधन का प्रभुत्व ज्ञात होता है ) । व्या० - अनेन श्लोकेन राज्ञः दुर्योधनस्य महासमृद्धिर्निरूप्यते । राज्ञ. दुर्योधनस्य वशवर्तिनः ( आयत्तीकृताः ) ये राजानः करदानार्थं स्वस्वराज्यात आगताः तेषां राज्ञां रथाश्वसमूहेन तस्य सभामण्डपाङ्गणं सदा व्याप्तमस्ति । तत् प्राङ्गणं नृपोपहारभूतगजानां सप्तपर्णपुष्पसुगन्धियुक्तेन मदनलेन पङ्किलं भवति । अनेन प्रकारेण दुर्योधनस्य प्राङ्गणे सर्वदा पङ्कः वर्तते । अयं पङ्कः दुर्योधनस्य समृद्धिं सूचयति ( दुर्योधनस्य अतिशय प्रभावः निरूपितः ) । स० - नृपाणाम् उपायनानि इति नृपोपायनानि ( षष्ठी तत्पु० ), नृपोपाय -नानि ये दन्तिनः तेषां नृपोपायनदन्तिनाम् ( कर्म० ) । न युग्मः अयुग्मः (नत्र. -समास ), अयुग्नाः छदाः यस्य सः अयुग्मच्छदः ( बहु० ), अयुग्मच्छदस्य गन्धः इव गन्धः यस्य असौ अयुग्मच्छ्दगन्धिः ( बहु० ) । न एके अनेके (नत्र, समास) अनेके राजन्याः अनेक्रराजन्याः ( कर्म० ) ( राज्ञाम् अपत्यानि पुमांसः क्षत्रियाः ) रथाश्च अश्वाश्च रथाश्वम् ( समाहार द्वन्द्व ), अनेकराजन्यानां रथाश्वेन सङ्कुलम् (षष्ठी तथा तृतीया तत्पु० ) । आस्थानस्य निकेतनत्य अजिरम् (ष्ठीतत्पु० ) । व्या० - रथाश्वम् - रथ और घोड़े सेना के अङ्ग हैं । अतः 'द्वन्द्वश्च प्र. णितूर्य- सेनाऽङ्गानाम्' सूत्र से यह समाहारद्वन्द्व समास एकवचन तथा नपुंसकलिङ्ग है । तदीयम् ( = तस्य ) -तंत् + ईय् । आर्द्रतां - आर्द्रस्य भावः आद्रता ताम्, आर्द्र + तल्+टाप् । नयति - नी + लट् ।
SR No.009565
Book TitleKiratarjuniyam
Original Sutra AuthorMardi Mahakavi
AuthorVirendrakumar Sharma
PublisherJamuna Pathak Varanasi
Publication Year
Total Pages126
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy