SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ प्रथमः सर्गः ११७ ते = तुम्हारा, आपका । समयपरिरक्षणं = (तेरह वर्ष वन में रहने की) प्रतिज्ञा ( सन्धि, समय) का पालन करना । न क्षमम् = युक्त (उचित) नहीं है । हि = क्योंकि । विजयार्थिनः = विजय की इच्छा (कामना) करने वाले। क्षितीशाः = भूपति, राजा लोग। अरिषु = शत्रुओं पर । सोपधि = कपट से, छल से, बहाने से । सन्धिदूषणानि = संधिविच्छेदों को, पूर्व में की गई सन्धियों में दोषों को । विदधति = करते हैं, उत्पन्न करते हैं। ___ अनु०-शत्रुओं (= दुर्योधन इत्यादि कौरवों) के ( तुम्हारे) अपफार में तत्पर रहने पर (अर्थात् जब शत्रु अपकार करने में लगे हुए हैं तब) अत्यन्त तेजस्वी होते हुए तुम्हारा ('तेरह वर्ष वन में रहूँगा' इस) प्रतिज्ञा का पालन करना युक्त नहीं है। विजय की अभिलाषा करने वाले राजा लोग शत्रओं के साथ की गई सन्धियों में छलपूर्वक दोष उत्पन्न कर देते हैं (अपने अनुकूल समय आते ही शत्रुओं पर दोष लगाफर सन्धि को भङ्ग कर देते हैं)। सं० व्या०-'पुनः राज्यप्राप्त्यर्थ प्रतिज्ञामनादृत्य भवता प्रतीकारः करणीयः' इतिरूपेण युधिष्ठिरं प्रेरयति द्रौपदी। हे राजन्! यदा दुर्योधनादयः शत्रवः निरन्तरमपकारतत्पराः वर्तन्ते तदा महाशक्तिशालिनः प्रतीकारक्षमस्य भवतः त्रयोदशसंवत्सरान् वने वत्स्यामीत्येवंरूपायाः प्रतिज्ञायाः पालनं न युक्तम् । यतो हि विजयामिलाषिणो राजानः केनचित्र्याजेन दोषमापाद्य सन्धि दूषयन्ति । शक्तस्य हि विजिगीपोः सर्वथा कार्यसाधनं प्रधानम् अन्यत् समयरक्षणादिकम् अशक्तस्येति भावः। अत एव भवत्सदृशानां सबलानां कृते प्रतिज्ञापालनं न शोभनं नच कल्याणफरं वर्तते। स०-निकृतिः (शाठथं) परं (प्रधान) येषु तेषु निकृतिपरेषु (बहु०)। भूरि धाम यस्य सः भूरिधामा तस्य भूरिधाम्नः (बहु०)। समयस्य परिरक्षणं सायपरिरक्षणम् (षष्ठी तत्पु०)। विजयम् अर्थयन्ते ये ते विजयार्थिनः ( उपपद समास)। क्षितः ईशाः क्षितीशाः (षष्ठी तत्पु०)। उपधिना (कपटेन) सह इति सोपधि (बहु०)। सन्धेः दूषणानि सन्धिदूषणानि (षष्ठी तत्पु०)।
SR No.009565
Book TitleKiratarjuniyam
Original Sutra AuthorMardi Mahakavi
AuthorVirendrakumar Sharma
PublisherJamuna Pathak Varanasi
Publication Year
Total Pages126
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy