SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ १०२ किरातार्जुनीयम् नहीं पा रही हूँ। निश्चय ही (लोगों की) चित्तवृत्तियाँ (मनोवृत्तियाँ विभिन्न प्रकार की होती है । (किन्तु) आपकी महती विपत्ति का चिन्तन करती हुई मेरे मन को मानसिक व्यथायें अत्यधिक व्यथित कर रही हैं। ___ सं व्या० राज्ञः युधिष्ठिरस्य दुर्दशां दर्शयितुं द्रौपदी उपोद्धात रूपेण कथयति-स्वानुजानां दुर्दशां पश्यन्नपि स्वयं अत्यधिकं दुःखमनुभ वन्नपि च भवान् स्वस्थचित्तः प्रतिकाररहितश्च । कस्मात् कारणात् एतत् सर्व भवता क्रियते-एतादृशीं भवतः बुद्धिमहं न जानामि । महद.श्चर्य विद्यत यत् मम द्रौपद्याः (भवतः पत्न्याः) कृतेऽपि भवतः बुद्धिः अगम्या जाता अस्मिन् संसारे जनाना मनोवृत्तयः विविधप्रकाराः भवन्ति । किन्तु भवतः महती विपत्तिं दृष्टवा मम चित्तं मनोव्यथाः बलपूर्वकं विदारयन्ति । पश्यतामपि दुःसह दुःखजननी भवद्विपत्तिरनुभवितारं भवन्तं न विकरोति इति महच्चित्रमित्यर्थः । स०-चित्तस्य वृत्तयः चित्तवृत्तयः (षष्ठी तत्पु०)। विचित्रं रूप यास ताः विचित्ररूपाः (बहु०)। भवतः आपद् इति भवदापद् तां भवदापदम् (१० तत्पु०)। व्या-तावकी-युष्मद् + अण + ङीप् । विचिन्तयन्त्याः -वि+ चिन्त + णिच् + शतृ+ डीप ; षष्ठी एकवचन । रुजन्ति-हज् + लट्, अन्यपुरुष, एकवचन । टि० द्रौपदी यह कहना चाहती है-आप स्वयं असह्य कष्ट सह रहे हैं, आपके अनुज अत्यन्त दीन-हीन अवस्था में अपने दिनों को काट रहे हैं और तब भी आप अपने राज्य को प्राप्त करने के लिए प्रयत्न नहीं कर रहे हैं। आपकी बुद्धि को क्या हो गया है-यह मैं नहीं समझ पा रही हूँ। हाँ, एक बात तो मैं जानती हूँ कि आपकी यह दुर्दशा देखकर मेरा हृदय विदीर्ण हो रहा है-फट रहा है। घण्टापथ-इमामिति । इमां वर्तमानां, तव इर्मा तावकी त्वदीयाम् । 'तस्येदम्' इत्यण्प्रत्ययः । 'तवकममकावेकवचने' इति तवकादेशः। धियं त्वदापद्विषयां चित्तवृत्तिमहं न वेद कीदृशी वा न वेनि । परबुद्धरप्रत्यक्षत्वादिति
SR No.009565
Book TitleKiratarjuniyam
Original Sutra AuthorMardi Mahakavi
AuthorVirendrakumar Sharma
PublisherJamuna Pathak Varanasi
Publication Year
Total Pages126
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy