SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ कथामुखे-स० म० कञ्चुकी नि० वर्णनम् क्षितितल-निहितकरतलस्तु कञ्चकी राजानं व्यज्ञापयत्-'देव ! देव्यो विज्ञापयन्ति, देवादेशादेष वैशम्पायनः स्नातः कृताहारश्च देवपादमूलं प्रतीहा- नीत' इत्यभिधाय गते च तस्मिन् राजा वेशम्पायनमपृच्छत्–'कच्चित् अभिमतमास्वादितमभ्यन्तरे भवता किञ्चिदशनजातम् ?' इति । स प्रत्युवाच-'देव किंवा नास्वादितम् ?' आमत्त कोकिल-लोचनच्छविर्नीलपाटल: कषायमधुरः प्रकाममापीतो जम्बूफलरस: हरि-नखरभिन्न-मत्तमातङ्गकुम्भ-मुक्तरक्तामुक्ता कनकवेत्रलताऽवलम्बिना = कनकनिर्मिता (सुवर्णरचिता ) या वेत्रलता ( वेतसलता ) ताम् अवलम्बते तच्छोलस्तेन । तद्ग्राहिणेतिभावः । किञ्चिदवनतपूर्वकायेन = स्तोकाऽवनम्र देहपूर्वमागेन, कायस्य पूर्व पूर्वकायः, “पूर्वाऽपराऽधरोत्तरमेकदेशिनकाधिकरणे" इति एकदेशिसमासः । किञ्चिदवनतः पूर्वकायो यस्य, तेन । सितकञ्चकाऽवच्छन्नवपुषा = सित: (शुक्ल: ) य: कञ्चकः ( कूसिक: ) तेन अवच्छन्नम् ( आच्छादितम् ) वपुः ( शरीरम् ) यस्य, तेन । जराधवलितमौलिना = जरसा ( विस्रसया ), धवलितः ( शुक्लीकृत: ) मौलि: ( शिरः ) यस्य तेन । गद्गदस्वरेण-गद्गदः ( अस्फुटः ) स्वरः ( शब्दः) यस्य तेन । मन्दमन्दसञ्चारिणा = मन्दप्रकारं मन्दमन्द "प्रकारे गुणवचनस्य" इति मन्दशब्दस्य द्विर्भावः । मन्दमन्दं सञ्चरतीति तच्छोलस्तेन शनैः शनैः सञ्चरणशीलेनेति भावः । बिहङ्गजाति प्रीत्या= पक्षिजातिस्नेहेन, जरत्कलहंसेन इव = वृद्धराजहंसेन इव, कञ्चुकिना= सौविदल्लकेन, कञ्चकिलक्षणं यथा "अन्तः पुरचरो वुद्धो विप्रो गुणगणाऽन्वितः । सर्वशास्त्राऽर्थकुशल: कञ्चुकीत्यभिधीयते ॥" इत्युक्तलक्षणलक्षितेन अनुगम्यमानः = अनुत्रियमाणः, राजाऽन्तिकं = भूप (शूद्रक ) समीपम्, आजगाम = आययौ, जरत्कलहंसेनेत्युपमाऽलङ्कारः । क्षितितलेति। क्षितितल. = क्षितितले ( भूतले ) निहितं (स्थापितम् ) करतलं (हस्ततलम् ) येन सः । तादृशः कञ्चुकी = सौविदल्ल:, राजानं नृपं शूद्रकं, व्यज्ञापयत् = विज्ञापितवान् । देव हे राजन् !, देव्यः = महिष्यः, विज्ञापयन्ति = निवेदयन्ति । देवाऽऽदेशात् एव = मवदाज्ञाया एव, एषः = अयं, वैशम्पायनः = तन्नामकः शुकः, स्नातः = कृतस्नानः, अकर्मकात् ष्णाधातो: “गत्यर्थाकर्मकश्लिषशीस्थाऽऽसवसजनरुहजीर्यतिभ्यथे" ति कर्तरि क्त प्रत्ययः । कृताऽऽहारश्व-विहितमोजनश्च । प्रतीहार्या=द्वारपालिकया, देवपादमूल % मवच्चरणमुलम्, आनीत:=प्रापितः । इति =एवम्, अमिधाय = उक्त्वा, तस्मिन् = कञ्बुकिनि, गते = निवृत्ते सति, राजा, वैशम्पायनम्, अपृच्छत् =पृष्टवान् । अभ्यन्तरे = अन्तःपुरे, भवता= त्वया, किञ्चित् = किमपि । अभिमतम् = अभीष्टम्, अशनजातं = मक्ष्यपदार्थसमूहः, आस्वादितं कच्चित् = आस्वादनविषयीकृतं किम्, “कच्चित्कामप्रवेदने" इत्यमरः । सः = वैशम्पायनः, प्रत्युवाच = प्रत्युक्तवान् । देव = महाराज, किं वा = अशनजातं न आस्वादितम् = न आस्वादनविषयीकृतं, काकूः । सर्वमपि आस्वादितमिति भावः । तदेवमुपपादयति--आमत्तेत्यादिना । आमत्तकोकिललोचनच्छविः = आमत्तः (मदोन्मत्तः) यः कोकिल: (पिक: ), तस्य लोचनयोः (नेत्रयोः) इव छवि: ( कान्तिः ) यस्य सः । एवं च नीलपाटल:= कृष्ण-श्वेतरक्तः । कषायमधुरः = तुवरमिष्टः, कञ्चकीने जमीनपर हाथोंको रखकर राजाको निवेदन किया-"महाराज ! रानियाँ निवेदन करती हैं कि महाराजकी आज्ञासे स्नानकर आहार ग्रहण करनेवाले इस वैशम्पायनको द्वारपालिका आपके चरणोंके समीप ले आई है" ऐसा कहकर कञ्जकीके जानेपर राजाने वैशम्पायनसे पूछा-"आपने अन्तःपुरमें अभीष्ट कुछ भोजन चख लिया ?" | वैशम्पायनने उत्तर दिया-महाराज ! मैंने क्या नहीं खाया ? मत्त कोयलके नेत्रोंके समान नीली और गुलाबी कान्तिसे युक्त कराय और मोठा जामुन का रस पर्याप्त पी लिया। सिंहके नाखूनोंसे विदीर्ण
SR No.009564
Book TitleKadambari
Original Sutra AuthorBanbhatt Mahakavi
AuthorSheshraj Sharma
PublisherChaukhamba Vidyabhavan
Publication Year1979
Total Pages172
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy