SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ कवि वंशवर्णनम् द्विजेन तेनाक्षतकण्ठकोष्ठ्यया महामनोमोहमलीमसान्धया । अलब्धवैदग्ध्यविलासमुग्धया धिया निबद्धेयमतिद्वयी कथा ॥ २० ॥ 1904 ११ शुक्लानि यथा सम्पद्यन्ते तथा कृतानि शुक्लीकृतानि, "कृम्वस्तियोगे संपद्यकर्तरि च्वि:" इस सूत्र से च्चिप्रत्ययः " अस्य च्वौ" इसमे अवर्णका ईत्व । यशसः अंशवः ( ष० त० ), तैः शुक्लीकृतानि ( तृ० त० ) यशोऽशुशक्लीकृतानि सप्त विष्टपानि येन सः तस्मान् ( बहु० ) । ततः = तस्मात् इति, तद् शब्द मे “पञ्चम्यास्तसिल्" इम सूत्रसे तसिल् प्रत्यय । अजायत = "जनी प्रादुर्भावे" धातुमे लङ् + त, "ज्ञाजनोर्जा" इस सूत्र जन् धातुके स्थानमें 'जा' आदेश । इस पद्यमें सरस्वतोके करकमलसे हवनके आम जलको पोछनेमें सम्बन्ध न होनेपर भी सम्बन्ध के वर्णनसे अतिशयोक्ति और यश किरणसे सातो लोकोंके श्वेतीकरणमें सम्बन्धके न होनेपर भी सम्बन्धवर्णनसे दूसरी अतिशयोक्ति इस अकार उनका संसृष्टि अलङ्कार है ।। १९ ।। अन्वयः - द्विजेन तेन अक्षतकण्ठकौण्ठयया महा मनोमोहमलीमसाऽन्धया अलब्धवैदग्ध्यविलासमुग्धया धिया अतिद्वयी इयं कथा निबद्धा ।। १९ ॥ ग्रन्थारम्भप्रसङ्गे महाकविर्बाणभट्टः स्वाऽहंकारं परिहरति--द्विजेनेति । द्विजेन = ब्राह्मणेन, तेन = बाणभट्टेन, अक्षतकण्ठकण्ठ्यया = अनष्टगलकुण्ठत्वया, महामनोमोहमलीमसाऽन्धया = समृद्ध चित्ताऽज्ञानमलिनविकलया, अलब्धवैदध्यविलासमुग्धया = अप्राप्त चातुर्य लीलामोहयुक्तया, तादृश्या धिया = बुद्धया, तथाऽपि अतिद्वयी = कथा द्वितयीमतिक्रान्ता, बृहत्कथां वासवदत्तां चाऽति क्रान्तेति भावः । इयं = मदबुद्धिसन्निकृष्टस्था, कथा कादम्बरीस्वरूपा कृतिः, निबद्धा - गुम्फिता ॥ २०॥ टिप्पणी-अक्षतकण्ठकौण्ठ्यथा = कुण्ठस्य भावः कौण्ठयं ष्यञ् प्रत्यय । "कुण्ठो मन्दः क्रियासु य” इत्यमरः । कण्ठे कौण्ठ्यम् (स० त० ) । न क्षतम् अक्षतम् (नब्० ) । अक्षतं कण्ठकौण्ठ्यं यस्याः सा तया महा० = महान् ( समृद्ध : ) यो मनोमोह : ( चित्ताऽज्ञानम् ) तेन मलीमसा ( मलिना ) सा चासौ अन्धा, तया ( क० धा० ) | अलब्धेत्यादिः = अलब्धवाऽसौ वैदग्ध्यविलासः ( क० धा० तेन ( हेतुना ) मुग्धा, तया ( तृ० त० ) । "मुग्ध: सुन्दर मूढयोः" इत्यमरः । अतिद्वयी = द्वयोमतिक्रान्ता, "अत्यादयः क्रान्ताद्यर्थे द्वितीया" इससे समास । निबद्धा = नि + बन्ध + क्तः ( टाप् ) + सुः । इस पद्यमें वृत्यनुप्रास अलङ्कार है ।। २० । ), +50664t उस बणभट्टने कुण्ठा (मा) नष्ट नहीं हुई है। बढ़े हुए चित्तके अज्ञानमे मलिन और दर्शन शनिमेनिकन निपणा विकन पनि म ऐसी अपनी बुद्धि मे ( भी ) बृहत्कथा और वाम अतिक्रमण (मान) करने वाली इस कादम्बरीरूप वथायन्धकी रचना की है ।। २० ।।
SR No.009564
Book TitleKadambari
Original Sutra AuthorBanbhatt Mahakavi
AuthorSheshraj Sharma
PublisherChaukhamba Vidyabhavan
Publication Year1979
Total Pages172
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy