SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ कविवंशवर्णनम् = जगुर्गृहेऽभ्यस्तसमस्तवाङ्मयैः ससारिकैः पञ्जरवर्त्तिभिः शुकः । निगृह्यमाणा बटवः पदे पदे यजूंषि सामानि च यस्य शङ्किताः ॥ १२ ॥ हिरण्यगर्भो भुवनाण्डकादिव, क्षपाकरः क्षीरमहार्णवादिव । अभूत् सुपर्णो विनतोदरादिव द्विजन्मनामर्थपतिः पतिस्ततः ॥ १३ ॥ सोमकषायितोदरे === सोमलताकटुकीकृतमध्यभागे, समस्तशास्त्रस्मृतिबन्धुरे = संपूर्णशास्त्रधर्मशास्त्रसुन्दरे, यस्य = कुबेरस्य, मुखे = वदने, सरस्वती = वाग्देवी, सदा सर्वदा, उवास = उषितवती ॥। ११ ॥ टिप्पणी-श्रुतिशान्तकल्मषे = शान्तं कल्मषं यस्य तस्मिन् ( बहु० ) । श्रुत्या शान्तकल्मषं, तस्मिन् ( तृ० त० ), यहाँपर 'श्रुति' पदसे श्रुतिपाठमें लक्षणा है । पुरोडाशपवित्रिताऽधरे = पवित्रितः अधरः यस्मिस्तत्, ( बहु० ) । पुरोडाशेन पवित्रिताऽधरं तस्मिन् ( तृ० त० ) । “पुरोडाशो हविर्भेदे चमस्यां पिष्टकस्य च ।” इति मेदिनी । सोमकषायितोदरे = कषायितम् उदरं यस्य तत् ( बहु० ), सोमेन कषायितोदरं तस्मिन् ( तृ० त० ), सोम पदसे सोमलताके रसमें लक्षणा है । समस्तशास्त्रस्मृतिबन्धुरे = शास्त्राणि च स्मृतयश्र ( द्वन्द्व ० ) समस्ताश्च ताः शास्त्रस्मृतय: ( क० धा० ), ताभिर्बन्धुरं, तस्मिन् ( तृ० त० ) । " बन्धूरबन्धुरौ रम्ये नम्र, हंसे तु बन्धुरः ।” इति विश्वः । उवास = "वस निवासे" धातुसे लिट् । वंशस्थ छन्द है ।। ११ ।। अन्वयः—यस्य गृहे अभ्यस्तसमस्तवाङ्मयैः पञ्जरवर्तिभिः ससारिकैः शुकैः पदे पदे निगृह्यमाणाः शङ्किता वटवः यजूंषि सामानि च जगुः ॥ १२ ॥ जगुरिति । यस्य = कुबेरस्य, गृहे = भवने, अभ्यस्तसमस्तवाङ्मयैः = पुनःपुनरावर्तितसकलशास्त्रः, पञ्जरवर्तिभिः = पिञ्जरस्थितैः ससारिकैः = सारिकासहितैः, शुकैः = कीरैः पदे पदे = प्रतिपदं, निगृह्यमाणः = आक्षिप्यमाणा, अत एव शङ्किताः = सञ्जातशङ्काः, वटवः = ब्राह्मणकुमाराः, यजूंषि = यजुर्मन्त्रान् सामानि = साममन्त्रान् । जगुः = उच्चरितवन्तः । कुबेरगृहे शुकसारिका अपि यजुः साममन्त्रप्रवीणाः किमुत अन्ये वटव इति भावः ।। १२ ।। इति नि + ग्रह + लट् टिप्पणी- अभ्यस्त समस्त वाङ्मयं = प्रकृता दाक् वाङ्मयं " तत्प्रकृतवचने मयट् " इससे मयट् वाच् + मयट् । अभ्यस्तं समस्तं वाङ्मयं यः तैः ( बहु० ) । पञ्जरवर्तिभिः = पञ्जरे वर्तन्ते तच्छीलाः तैः पञ्जर + वृत् + णिनिः ( उपपद० ) + मिस् । ससारिकैः = सारिकामिः सहिताः ससारिकाः, तैः, ( तुल्ययोग बहु० ) । निगृह्यमाणाः = निगृह्यन्त ( कर्ममें ) ( शानच् ) + जस् । शङ्किताः = शङ्का संजाता येषां ते, "तदस्य सञ्जातं तारकादिभ्य इतच्” इससे इतच् । शङ्का + इतच् । यजूंषि = "अच्छन्दांस्यप्रगीतानि यजूंषि ( काव्यमीमांसा ), "छन्द और गीतसे रहित वेदमन्त्रविशेषको "यजु" कहते हैं । सामानि = छन्द और गीतिसे युक्त वेदमन्त्रविशेषको "साम" कहते हैं । जगुः = "गै शब्दे" धातुसे लिट् = झि ( उस् ) । कुबेरके घरमें मैना और तोते भी वेदपाठ करनेवाले ब्राह्मणकुमारोंकी गलतियोंको पकड़ते थे औरोंका क्या कहना है यह भाव है इस पद्यमें अतिशयोक्ति अलङ्कार है और वंशस्थ छन्द है । १२ ॥ अन्वयः --भुवनाऽण्डकात् हिरण्यगर्भ इव क्षीरमहार्णवात् क्षपाकर इव, विनतोदरात् सुपर्णं इव ततो द्विजन्मनां पतिः अर्थपतिः अभूत् ॥ १३ ॥ = हिरण्येति । भुवनाऽण्डकात् = ब्रह्माण्डात् हिरण्यगर्भ इव = ब्रह्मा इव क्षीरमहार्णवात् : युक्त और संपूर्ण वेद आदि शास्त्र और धर्मशास्त्र के अध्ययन में मनोहर जिन ( कुबेर ) के मुखमें सरस्वतीदेवी सदा निवास करती थीं ॥ ११ ॥ जिन कुबेरके घर में संपूर्ण शास्त्रोंका अभ्यास किये हुए, पिंजड़े में रहे हुए मैनाओंके साथ तोतोंसे प्रत्येक पदपर टोके जानेसे शङ्कायुक्त होकर ब्राह्मणकुमार यजुर्वेद और सामवेदके मन्त्रोंका पाठ करते थे ॥ १२ ॥ जैसे ब्रह्माण्डसे ब्रह्माजी, क्षीरसमुद्रसे चन्द्रमा और विनता के उदरसे गरुड उत्पन्न हुए वैसे हीन कुबेरनामके
SR No.009564
Book TitleKadambari
Original Sutra AuthorBanbhatt Mahakavi
AuthorSheshraj Sharma
PublisherChaukhamba Vidyabhavan
Publication Year1979
Total Pages172
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy