SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ मुक्त जीव का अलोकाकाश में धर्मास्तिकाय का अभाव होने से गमन नहीं होता है। क्षेत्रकालगतिलिङ्गतीर्थचारित्र प्रत्येकबुद्धबोधितज्ञानावगाहनान्तरसंख्याल्पबहुत्वत: साध्या:।।९।। १ क्षेत्र, २ काल, ३ गति, ४ लिंग, ५ तीर्थ, ६ चारित्र, ७ प्रत्येक बुद्धबोधित, ८ ज्ञान, ९ अवगाहना, १० अन्तर, ११ संख्या, १२ अल्पबहुत्व इन बारह अनुयोगों से सिद्धों में भी भेद किया जा सकता इति तत्त्वार्थाधिगमे मोक्षशास्त्रे दशमोऽध्यायः ।।१०।। मोक्षमार्गस्य नेतारं, भेत्तारं कर्मभूभृतां। ज्ञातारं विश्वतत्वानां, बन्दे तद्गुणलब्धये।। कोटिशतं द्वादश चैव कोटयो लक्ष्याण्यशीतिस्त्र्यधिकानि चैव। पंचाशदष्टौ च सहस्रसंख्यामेतश्रुतं पंचपंच नमामि ।।१।। अरहंत भासियती गणहरदेवेहिं गंथियं सव्वं । पणमामि भत्तिजुत्तो, सुदणाणमहोवयं सिरसा।।२।। अक्षरमात्रपदस्वरहीनं व्यंजनसंधिविवर्जितरेफम्। साधुभिरत्र मम क्षमितव्यं को न विमुह्यति शास्त्रसमुद्रे ।।३।। दशाध्याये परिच्छिन्ने तत्वार्थे पठिते सति। फलं स्यादुपवासस्य भाषितं मुनिपुंगवैः ।।४।। तत्त्वार्थसूत्रकर्तारं गृद्धपिच्छोपलक्षितम्। वंदे गणीन्द्रसंजातमुमास्वामिमनीश्वरम् ।।५।। जं सक्कइ तं कीरइ, जं पण सक्कइ तहेव सद्दहणं। सद्दहमाणो जीवो पावइ अजरामरं ठाणं।।६।। तव यरणं वयधरणं, संजमसरणं च जीवदयाकरणम् । अंते समाहिमरणं; चउविह दुक्खं णिवारेई।।७।। इति तत्त्वार्थसूत्रापरनाम तत्वार्थाधिगम, मोक्षशास्त्रं समाप्तम्।
SR No.009563
Book TitleTattvartha Sutra
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages63
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, & Tattvartha Sutra
File Size219 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy