SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ समतासागरचरितम् अपि ज्ञातवन्तो यत् 'इदं शरीरमन्ततो गत्वा त्यक्तव्यमेव । ततस्तदर्वाग्तच्छरीरेणाधिकाधिकं संयमतपः रसो मया निष्काशितव्यः । सम्पूर्णतया नीरसीकृत्यैव मया शरीरं त्यक्तव्यम् ।' ततः केन्सररोगेऽपि मासक्षपणचतुर्विंशत्युपवासचतुर्दशोपवासाष्टमोपवासादितपश्चर्यया तैः शरीरात्तपःरसो निष्काशितः। अप्रमत्ततया जागृतिपूर्वकं निर्दोषसंयमसाधनया चारित्ररसः निष्काशितः । अनेकमुहूर्त्तान्यावत् समवसरणस्थप्रभुध्यानेनैकस्मिन्नेव चासन उपविश्य प्रणिधानपूर्वक नमस्कारमन्त्रादिजापेन तेषां सम्यक्त्वं क्षायिकसम्यक्त्वसामिप्यं प्राप्नोत् । किन्तु तथापि तेऽसन्तुष्टा एवाऽऽसन् । तदापि ते शरीरादधिकाधिकं रत्नत्रयीरसं निष्काशितुमवाच्छन् । ते ज्ञातवन्तो यत् स्तोककालानन्तरमयं कायोऽग्नौ हविष्यते, तदा तस्मिन्यत्किञ्चिच्छेषं भविष्यति तत्सर्वं भस्मसाद्भविष्यति । अग्निदह्यमानगृहं दृष्ट्वा गृहस्वामी सारभूतवस्तून्यधिकाधिकानि गृहीत्वा निर्गच्छति । तथाऽयं साधकोऽपि तपसा वशारुधिरे विशोष्यऽधिकाधिकां कर्मनिर्जरां कर्तुं तत्परोऽस्ति । तेषां शरीरमतीव कृशमासीत् । स्वयमुत्थाननिषीदनेऽपि ते कर्तुं नाशक्नुवन् । अन्यसाहाय्येनैव ते ते कृतवन्तः । ईदृगवस्थायामपि दीर्घतपश्चर्यया काय प्रह तेऽभ्यलषन् । ते महापुरुषा धन्या आसन् । एतत्पुस्तकलेखनपठनसमये नेत्राणि सार्द्राणि कृत्वैव वयं तेषामनुमोदनां कर्तुं समर्थाः स्म, अन्येन केनापि प्रकारेण तेषामनुमोदनाऽस्मत्कर्त्तव्यागोचराऽस्ति । तेषां साधना धन्यानगारसाधनां ८३ ***** समतासागरचरितम् स्मारितवती । तेषां दर्शनेन वीरस्वमुखप्रशंसितधन्यानगारः स्मृतिपथमागच्छत् । “કાયા તે કીધી કોયલો, બળ્યો બાવળ હો જાણે દીસે ધાર કે, વેલીથી નીલુ તુંબડુ, તોડીને હો તડકે ધર્યું જેમ $, આંખો બે ઉંડી તગતગે, તારા થાણી હો પરે દીસે તાસ કે, હોઠ બે સુકા અતિ ઘણા, જીભ સુકી હો પાનડુ પલાસ કે; જુજઈ દીસે આંગુલી, કોણી બે હો નિસર્યા તિહા હાડ કે, જંઘા બે સુકી કાગની દીસે, જાણે હો કે જીરણ તાડ કે, આંગુલી પગની હાથની, દીસે સૂકી હો જિમ મગની શિંગ કે, ગાંઠા ગણાએ જુજુઆ, તપસી માંહી હો ઘોરી એહ લિંગ કે, ગોચરી વાટે ખડખડે, હીંડતા હો જેહના દીસે हा है, ઉંટના પગલા સારિખા દોઈ, આસન હો બેઠા થઈ ખાડ કે, પીંડી બે સુકી પગતણી, થઈ જાણે હો ધમણ સારિખી ચામ કે, ચાલે તે જીવતણે બળે, પણ કાયાથી હો જેહને નથી હામ કે, પરિહરિ માયા કાયાની, શોષવાને હો રુધિર ને માંસ કે, અનુત્તરોવવાઈય સૂત્રમાં કરી, વીરે હો ૠષિની પ્રશંસ હો” पद्मविजया अपि दशवर्षान्यावत्केन्सरपीडां सोढवन्तः । व्याधावपि तैर्मासक्षपणचतुर्विंशत्युपवासचतुर्दशोपवासाष्टमादिघोरतपश्चर्योत्कटसंयम- रात्रिजाप - कायोत्सर्गध्यानसाधनाः कृताः । ताभिश्च तेषां शरीरमप्युपरिवर्णितधन्यर्षिदेहसादृश्यमभिः । तेषां कायो दग्धाङ्गारसन्निभो जातः, मस्तकं शुष्कतुम्बतुल्यमभवत् । तेषां नयनेऽन्तोऽवातरताम्। तेषामोष्ठौ गृहीतकिरणघर्मणाऽत्यन्तं शुष्कौ सञ्जातौ । तेषां जिह्वाऽपि पलाशपर्णसाम्यमदधात्। अङ्गुल्योऽपि शुष्का भिन्नाश्चाऽभवन् । द्वे हस्तकोणके बहिर्निर्गच्छदस्थिप्रदर्शनमकुरुताम् । जङ्घेऽपि तालवृक्षवत्शुष्के कृशे चाऽभवताम् । हस्तपादाङ्गुल्यः शिम्बा इवाऽभवन् । शरीरे सर्वत्र ८४
SR No.009543
Book TitleSamta Sagar Charitam
Original Sutra AuthorN/A
AuthorHemchandrasuri Acharya
PublisherSanghavi Ambalal Ratanchand Jain Dharmik Trust
Publication Year2004
Total Pages80
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy