SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ तरङ्ग ५: मित्रसेनकथा रोहणः प्राह भूपाल ! बालिशान् रत्नलोलुपान् । इति छलयितुं देव्यो, नियुक्ताः सन्त्यमूर्मया ॥८०॥ तव भक्त्या पुनर्मुक्तः, क्लेशावेशादयं मया' । आनन्द्य मेदिनीनाथ - मित्थं देवस्तिरोभवत् ॥ ८१ ॥ राजापि मित्रमादाय, प्रमोदामोदमेदुरः । सैन्यदैन्यं पथि च्छिन्दन्, प्राभृतैः प्रत्यगात्पुरीम् ॥८२॥ श्रीदत्त - मित्रसेनाभ्यां चतुर्भुज इवोर्जितः । प्रविवेश विशांनाथः, पुरीं पौराभिनन्दितः ॥८३॥ श्रीदत्तदत्तसम्यक्त्वः, समित्रः पृथिवीपतिः । जैनं धर्मं तपः कर्म, निर्मलं विधिवत् व्यधात् ॥ ८४ ॥ निरुपमतप:सम्पत्-सम्पादितोरुमनोरथम् । सुचरितमिति श्रीदत्तस्य प्रविश्य मनोन्तरे । शिवसुखमयीं रत्नश्रेणिं, प्रति प्रवणाशयः स्वयमपहृतव्यापत्तापं तपस्तनुतां जनः ॥८५ ॥ इति श्रीमलधारिशिष्य - श्रीनरचन्द्रसूरिकृतौ कथारत्नसागरे श्रीदत्तचरितं नाम चतुर्थस्तरङ्गः ॥ ३१ ३२ कथारत्नसागरे शुभभावे मित्रसेनकथा तरङ्गः दानशीलतप: सम्पत्-भावेन भजते रसम् । स्वादुः प्रादुर्भवेत् भोज्ये, किं नाम लवणं विना ? ॥१ ॥ तस्माद् धर्मः समग्रोऽपि भावशुद्धो विधीयताम् । मित्रसेनमहीशेन, विधिवद् विदधे यथा ॥ २ ॥ पुरी तमालिनीत्यस्ति, सौधाग्रैव्यममालिनी । प्रमदावदनेन्दुनां यत्रेन्दुः पादपूरणम् ॥३ ॥ जयलक्ष्मीलतारूढ - प्रौढदोर्दण्डमण्डपः । तत्राभूज्जगतो मित्रं, मित्रसेनो महीपतिः ॥४ ॥ प्रतापप्रसरैर्यस्य, निःशेषद्वेषियोषिताम् । १. कङ्कणावलिः - इति प्रतौ पार्श्वभागे ॥ ५ । वक्त्रेषु शोषितं वारि, नेत्रेषु परिपोषितम् ॥५॥ तस्य सर्वोपधाशुद्ध-बुद्धिर्विबुधबान्धवः । आसन्मित्रं च मन्त्री च सुमित्र इति विश्रुतः ॥ ६ ॥ कदाचिद् बोधयन्नुर्वी, विनयन्धरसंज्ञया । आचार्यस्तत्र चारित्र - ज्ञानसीमा समागमत् ॥७॥ अथाचार्यपदद्वंद्व-सेवारेवाऽवगाहनात् । निर्मलीकर्तुमात्मानं, महीशक्रः प्रचक्रमे ॥८ ॥ अस्य कालेयकक्षोद-सलिलैर्विमलं वपुः । व्यलिप्यत सुधास्यन्द - सुन्दरैश्चन्दनद्रवैः ॥९ ॥ धम्मिल्लो मल्लिकामाल्यै - स्तस्यमूर्धन्यबध्यत । तारकानिकरग्रास-लालसाम्भोदसोदरम् ॥१०॥
SR No.009541
Book TitleKatharatnasagar
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkar Gyanmandir Surat
Publication Year2004
Total Pages109
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy