SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ प्रथमः सर्गः ] [ प्रस्तुतग्रन्थस्याभिधानम् ] सङ्घपतिचरितमेतत्, कृतिनः कर्णावतंसतां नयत । श्रीवस्तुपालधर्माभ्युदयमहोमहितमाहात्म्यम् ॥१७॥ [ वस्तुपालवंशवर्णनम् ] श्रीमत्प्राग्वाटगोत्रे ऽणहिलपुरभुवश्चण्डपस्याङ्गजन्मा, जज्ञे चण्डप्रसादः सदनमुरधियामङ्गभूस्तस्य सोमः । आसराजोऽस्य सूनुः किल नवममृतं कालकूटोपभुक्तश्रीकश्रीकण्ठकण्ठस्थलमलविपदुच्छेदकं यद्यशोऽभूत् ॥१८॥ सोऽयं कुमारदेवीकुक्षिसरः सरसिजं श्रियः सदनम् । श्रीवस्तुपालसचिवोऽजनि तनयस्तस्य जनितनयः ॥१९॥ यस्याग्रजो मल्लदेव, उतथ्य इव वाक्पतेः । उपेन्द्र इव चेन्द्रस्य, तेजः पालोऽनुजः पुनः ॥२०॥ चौलुक्यचन्द्रलवणप्रसादकुलधवलवीरधवलस्य । यो दधे राज्यधुरामेकधुरीणं विधाय निजमनुजम् ॥२१॥ अणहिलपाटकनगराऽऽदिराजवनराजकीर्तिकेलिगिरिम् । पञ्चासराह्वजिनगृहमुद्दध्रे यः कुलं च निजम् ॥२२॥ विभुता- विक्रम-विद्या- विदग्धता-वित्त-वितरण - विवेकैः । यः सप्ताभिर्वि-कारैः, कलितोऽपि बभार न विकारम् ॥२३॥ [ वस्तुपालस्य कुलगुरवः ] एतेषां च कुले गुरुः समभवन्नागेन्द्रगच्छश्रियश्श्रूडारत्नमयत्नसिद्धमहिमा सूरिर्महेन्द्राभिधः । तस्माद् विस्मयनीयचारुचरितः श्रीशान्तिसूरिस्ततोऽप्याऽऽनन्दा-ऽमरसूरियुग्ममुदयच्चन्द्रा - ऽर्कदीप्रद्युति ॥२४॥ १. विंशतितमश्लोकानन्तरं पाता० पुस्तकेऽधोनिष्टङ्कितः श्लोकोऽधिक उपलभ्यतेवस्त्रापथस्य पन्थास्तपस्विनां ग्रामशासनोद्धारात् । येनापनीय नवकरमनवकरः कारयाञ्चक्रे ॥ पद्यमिदं किल पञ्चदशसर्गान्तर्वरीवृत्यते सर्वासु प्रतिषु ॥ २. नास्तीदं पद्यं पाता० पुस्तके ॥ D:\maha-k.pm5 \ 2nd proof [५ 5 10 15 20
SR No.009540
Book TitleDharmabhyudaya Mahakavyam
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages515
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy