SearchBrowseAboutContactDonate
Page Preview
Page 473
Loading...
Download File
Download File
Page Text
________________ परिशिष्टम् [५] धर्माभ्युदयमहाकाव्यान्तर्गतशत्रुञ्जयतीर्थोद्धारवर्णनस्याकाराद्यनुक्रमः ॥ पद्यांशः सर्गः/पद्याङ्कः अपि चात्र जिनाधीश ७/६७ इत्थं यथाश्रुतमयं ७/८५ उपत्यकायामेतस्य, ७/७५ किञ्च तीर्थेऽत्र पूजार्थं, ७/७७ कुमारपालभूपाले, ७/७८ गूर्जरत्राधरित्रीशे, ७/७४ ततश्चेक्ष्वाकुवंश्येन, ७/६८ ततः क्रमेण रामेण, ७/६९ ततो मधुमतीजातजन्मना ७/७१ त्रिभुवनपालविहारो, ७/८३ दृप्यान्निजभुजौर्जित्य ७/७० नन्दनाभिनयनाय नाटिकाः, ७/८४ निदेशादथ भूभर्तुः ७/७९ पुण्यप्राप्यं प्रतिष्ठाप्य, ७/७२ पुण्यलक्ष्मी भवाम्भोधेः ७/८१ वापीमप्यत्र लोकस्य, ७/७६ विशालशालं शैलाधो, ७/८२ शिलादित्यक्षमापालो, ७/७३ समायातस्य तीर्थेऽस्मिन् ७/८० संसारसागरपतज्जनता ७-८६
SR No.009540
Book TitleDharmabhyudaya Mahakavyam
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages515
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy