SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ परिशिष्टम् [१] धर्माभ्युदयमहाकाव्यान्तर्गतानामितिहासविदुपयोगिनां पद्यानामकाराद्यनुक्रमः॥ पद्यादिः अजाहराख्ये नगरे अणहिलपाटकनगराअत्र यात्रिकलोकानां अथ प्रसादाद् अध्यावास्य नमस्यअन्तः कज्जलमञ्जुलअयं क्षुब्धक्षीरार्णवअसाधि साधर्मिकआयाता: कति नैव इति प्रतिज्ञामिव इत्थं तत्र विधाय इहैव श्रीसरस्वत्योः एतेऽन्योन्यविरोधिनः एतेषां च कुले गुरुः किञ्चैतन्मन्दिरद्वारि कुन्देन्दुसुन्दरग्रावक्लृप्तस्त्वं ननु दीनक्षोणीपीठमियद्रजः खेलद्भिः खरदूषणास्तगजेन्द्रपदकुण्डस्य गुरुपूर्वजसम्बन्धि सर्गः/पद्याङ्कः | पद्यादिः १५/१२ | गुरुः श्रीहरिभद्रोऽयं १/२२ | गुर्वाशीर्वचसां फलं १५/३८ ग्रामे ग्रामे पुरि पुरि १५/३८ चौलुक्यचन्द्रलवण१५/७ | जिनमज्जनसज्ज८ प्रान्ते जीयाद् विजयसेनस्य १५/१ तत्र स्नात्रमहोत्सव१५-२० | तमस्तोमच्छिदे स ९ प्रान्ते | तस्य श्रीवज्रसेनस्य १५/२२ तस्यानुजश्च जगति १५/११ | दानैरानन्द्य बन्दि १५/३० दृश्यः कस्यापि नायं ६ प्रान्ते देवपत्तनपुरे १/२४ नरचन्द्रमुनीन्द्रस्य नाभेयप्रभुभक्ति१५/२९ | पीतस्फीतरुचि१४ प्रान्ते | पीयूषादपि पेशलाः १५/४६ | पुण्योल्लासविलास८ प्रान्ते पुरः पुरः पूरयता १५/१५ पुष्टभक्तिभर १५/२६ | पृष्ठपट्टं च सौवर्णं सर्गः/पद्याङ्कः १/९ १/१६ १५/६ १/२१ १५/१६ १/१४ १५/८ १/१० १/१२ प्रत्य० १५/४० १५/१९ ११ प्रान्ते १५/१३ १/१३ १५/४ १५/१४ १० प्रान्ते १५/४३ १५/२१ १५/५ १५/३३ १५/३५
SR No.009540
Book TitleDharmabhyudaya Mahakavyam
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages515
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy