SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ ४००] [सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् संरम्भसङ्घटितसङ्गजनौघदृष्टामष्टाह्निकामयमिहापि कृती वितेने । सद्भूतभवभरभासुरचित्तवृत्तिरुद्वृत्तकीर्तिचयचुम्बितदिक्कदम्बः ॥१७॥ लुम्पन् रजो विजयसेनमुनीशपाणिवासप्रवासितकुवासनभासमानः । सम्यक्त्वरोपणकृते विततान नन्दिमानन्दमेदुरमयं रमयन् मनांसि ॥१८॥ दानैरानन्द्य बन्दिव्रजमसृजदनिर्वारमाहारदानं, मानी सम्मान्य साधूनपुषदपि मुखोद्धाटकर्मादिकानि । मन्त्री सत्कृत्य देवार्चनरचनपरानर्चयित्वाऽयमुच्चैरम्बा-प्रद्युम्न-साम्बानिति कृतसुकृतः पर्वतादुत्ततार ॥१९॥ असाधि साधर्मिकमानदानैरनेन नानाविधधर्मकर्म । 10 अबाधि सा धिक्करणेन माया, निर्माय निर्मायमनःसु पूजाम् ॥२०॥ पुरः पुरः पूरयता पयांसि, घनेन सान्निध्यकृता कृतीन्दुः । स्वकीर्तिवन्नव्यनदीर्ददर्श, ग्रीष्मेऽतिभीष्मेऽपि पदे पदेऽसौ ॥२१॥ इति प्रतिज्ञामिव नव्यकीर्तिप्रियः प्रयाणैरतिवाह्य वीथीम् । आनन्दनिःस्यन्दविधिर्विधिज्ञः, पुरं प्रपेदे धवलक्ककं सः ॥२२॥ समं तेज:पालान्वितपुरजनैर्वीरधवलप्रभु प्रत्युद्यातस्तदनु सदनं प्राप्य सुकृती । युतः सङ्ग्रेनासौ जिनपतिमथोत्तार्य रथतस्ततः सङ्घस्यार्चामशनवसनाद्यैर्व्यरचयत् ॥२३॥ अथ प्रसादाद् भूभर्तृः, प्राप्य वैभवमद्भुतम् । 20 मन्त्रीशः सफलीचक्रे, स्वमनोरथपादपम् ॥२४॥ भक्त्याऽऽखण्डलमण्डपं नवनवश्रीकेलिपर्यङ्किकावर्यं कारयति स्म विस्मयमयं मन्त्री स शत्रुञ्जये । यत्र स्तम्भन-रैवतप्रभुजिनौ शाम्बा-ऽम्बिकालोकन प्रद्युम्नप्रभृतीनि किञ्च शिखराण्यारोपयामासिवान् ॥२५॥ 25 गुरु-पूर्वज-सम्बन्धि-मित्रमूर्तिकदम्बकम् । तुरङ्गसङ्गतं मूर्तिद्वयं स्वस्यानुजस्य च ॥२६॥ शातकुम्भमयान् कुम्भान् , पञ्च तत्र न्यवेशयत् । पञ्चधाभोगसौख्यश्रीनिधानकलशानिव ॥२७॥ D:\maha-k.pm5\2nd proof
SR No.009540
Book TitleDharmabhyudaya Mahakavyam
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages515
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy