SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ 5 10 15 20 25 ३६० ] [ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् श्रीनेमिनाथमालोच्य, मातलिर्वज्रसङ्क्रमम् । महानेमिशरे चक्रे, शक्तिस्तेन हताऽपतत् ॥२९३॥ शरैरतत्रसद् दुर्योधनं तत्र धनञ्जयः । बाणवृष्ट्याऽप्यनाधृष्टिर्विधुरं रौधिरं व्यधात् ॥२९४॥ इतोऽपि यदुभिर्वीरैर्वैरिसैन्यं विलोडितम् । जघ्निरे भूरिशो भूपा, द्रुमाद्या माद्यदुद्यमाः ॥ २९५॥ संहताभ्यामितो रामाङ्गजैर्मत्तगजैरिव । भीमा - ऽर्जुनाभ्यां कौरव्याः, शरज्यीचक्रिरे क्रुधा ॥ २९६ ॥ वेगालदलक्षसन्धान-मोक्षः पार्थः शरान् किरन् । श्यामप्रभो बभौ धन्वी, वर्षन् धारा इवाम्बुदः ॥२९७॥ अथाऽवलोक्य संहारमूर्तिमर्जुनमातुरः । संभूय भूरिभूपालैर्गर्जन् दुर्योधनोऽरुधत् ॥२९८॥ मुक्तमार्गणसार्थेन, पार्थेन विरथीकृतः । दुर्योधनः समुत्पत्य, प्रपेदे शकुने रथम् ॥२९९॥ बभञ्ज भूभुजो धीरम्मन्यानन्यानपि क्रुधा । पार्थः शरभरैः पद्मान्, धारासारैरिवाम्बुदः ||३००॥ शक्त्याऽवधीद् द्विषां शल्यं, शल्यं युधि युधिष्ठिरः । अमोघेनाऽऽशु वज्रेण, वज्रपाणिरिवाचलम् ॥३०१ || हत्वा दुःशासनस्याऽऽशु, गदयाऽथ व्यदारयत् । उरो दुरोदरच्छद्मजयक्रुद्धो वृकोदरः ||३०२|| सहदेवकरोत्थेन, श्येनेनेव पतत्रिणा । रयादुड्डीयमानेन, चिच्छिदे शकुनेः शिरः ||३०३|| दीप्तं कौरवसेनाया, जीवितव्यमिवेषुभिः । अस्तं निनाय गाण्डीवधन्वा युधि जयद्रथम् ||३०४|| ज्वालाजालैरिव व्योम, व्याप्नुवन् विशिखैरथ । निर्दग्धुमर्जुनं दाववर्णः कर्णः समुत्थितः || ३०५॥ १. 'दूत्कू' खंता० ॥ D:\maha-k.pm5\ 2nd proof
SR No.009540
Book TitleDharmabhyudaya Mahakavyam
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages515
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy