SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ त्रयोदशः सर्गः ] [ ३५५ पुरः प्रस्थानवन्मूर्ध्नः, पपात मुकुटं भुवि । हारतस्त्रुटितादायुर्बिन्दुवन्मणयोऽगलन् ॥२२९॥ पुरः क्षुतमभूत् कालजनिताह्वानशब्दवत् । चस्खलेऽङ्घ्रिश्च कीनाशपाशेनेवास्य वाससा ॥ २३०॥ साक्षादशकुनानीति, नीतिज्ञोऽपि क्रुधाऽन्धलः । प्रयाणे गणनातीतान्यसौ गणयति स्म न ॥२३१॥ प्रतापतापितक्षोणिरथासौ पृथिवीश्वरः । दिवाकर इवास्ताय, प्रतीचीं प्रति चेलिवान् ॥२३२॥ नारदर्षिरथाऽऽचख्यौ, कलिकेलिकुतूहली । द्रुतमेत्य जरासन्धप्रयाणं कम्बुपाणये ॥२३३॥ कृष्णोऽप्यथ द्विषद्दाववारिदो हारिदोर्बलः । अताडयत् प्रयाणाय, पटहं पटुहुङ्कृतिः ॥ २३४॥ बलारवकृतामुद्रसमुद्रविजयास्ततः । चेलुर्दशार्हाः सर्वेऽपि, समुद्रविजयादयः ॥ २३५ ॥ पितृष्वस्रेयकाः सर्वे, मातृष्वस्रेयका अपि । यदूनां बहवोऽन्येऽपि, प्रीताः पृथ्वीभुजोऽमिलन् ॥२३६॥ गृहीतरणदीक्षोऽथ, कृतयात्रिकमङ्गलः । विप्रवक्त्राम्बुजोन्मुक्तसूक्तिसंवर्मितोद्यमः ॥२३७॥ बन्दिवृन्दसमुद्गीर्णविक्रमस्फूर्जदूर्जितः । सम्बन्धि-बन्धु-वृद्धाभिराशीर्भिरभिवर्धितः ॥२३८॥ पौरैर्जयजयारावमुखरैरभिनन्दितः । शकुनैरनुकूलैश्च, निश्चितात्मजयोत्सवः ॥२३९॥ अवार्यतूर्यनिर्घोषप्रतिनादितदिङ्मुखः । सानन्दं पौरनारीभिः, साक्षतक्षेपमीक्षितः ॥ २४०॥ दिने क्रोष्टु किनाऽऽदिष्टे, रथी दारुकसारथिः । ततः पूर्वोत्तराशायां, विष्णुर्बलवृतोऽचलत् ॥ २४१ ॥ पञ्चभिः कुलकम् ॥ D:\maha-k.pm5\ 2nd proof 5 10 111 15 20 25
SR No.009540
Book TitleDharmabhyudaya Mahakavyam
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages515
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy