SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ [३३५ द्वादशः सर्गः] आसेदुः सदनान्यथो निजनिजान्येते जवाद् यदवा, यक्षाधीश्वरदर्शितानि मणिभिः क्लृप्तानि लक्ष्मीमयैः । रत्नस्तम्भतलार्पितप्रतिकृतीन् यत्रावलोक्य प्रभून् , मुह्यन्तः प्रणमन्ति जल्पितरवैत्विा परं सेवकाः ॥२२७।। ॥ इति श्रीविजयसेनसूरिशिष्यश्रीमदुदयप्रभसूरिविरचिते श्रीधर्माभ्युदयनाम्नि श्रीसङ्घपतिचरिते लक्ष्म्यङ्के महाकाव्ये कृष्णराज्यवर्णनो नाम द्वादशः सर्गः समाप्तः ॥ शश्वच्चलाऽपि किल कृष्णमुखं कृपाणे, पाणौ सरोजमुखमिन्दुसुखं मुखे च । भद्रेभकुम्भसुखमंसयुगे च लब्ध्वा, लक्ष्मीः स्थिराऽजनि चिरादिह वस्तुपाले ॥१॥ ॥ ग्रन्थाग्रम् २३१ । उभयम् ४१७४॥ १. उभयं ४२४९ पाता० ॥ D:\maha-k.pm5\2nd proof
SR No.009540
Book TitleDharmabhyudaya Mahakavyam
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages515
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy