SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ ३१६] [ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् विवोढा पूर्वोढा निजनिजपुरेभ्यो मृगदृशः, समादाय भ्राम्यन् दिशि दिशि दशार्होऽथ दशमः । समागत्य व्योम्ना स्वपुरमपरैः खेचरचमूसमूहेर्लक्ष्मीवाननमत समुद्रं स्मितमतिः ॥७८९॥ ॥ इति श्रीविजयसेनसूरिशिष्यश्रीमदुदयप्रभसूरिविरचिते श्रीधर्माभ्युदयनाम्नि श्रीसङ्घपतिचरिते लक्ष्म्यङ्के महाकाव्ये वसुदेवयात्रावर्णनो नामैकादशः सर्गः समाप्तः ॥ दृश्यः कस्यापि नायं प्रथयति न परप्रार्थनादैन्यमन्यस्तुच्छामिच्छां विधत्ते तनुहृदयतया कोऽपि निष्पुण्यपण्यः । इत्थं कल्पद्रुमेऽस्मिन् व्यसनपरवशं लोकमालोक्य सृष्टः, स्पष्टं श्रीवस्तुपालः कथमपि विधिना नूतनः कल्पवृक्षः ॥१॥ ॥ ग्रन्थाग्रम् ७९८ । उभयम् ३९४३॥ १. ग्रन्थाग्रम् ८०४॥ उभयम् ४०१९ खंता० ॥ D:\maha-k.pm5\2nd proof
SR No.009540
Book TitleDharmabhyudaya Mahakavyam
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages515
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy