SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ ३७ निसर्गता अने धर्मभावनानो अप्रतिम रस टपकतो जोवामां आवे छे. तेमणे आलेखेल यात्रावर्णन अने तेनी रोचक शैली ग्रन्थकारने एक साचा विवेचक तरीके जाहेर करे छे. तेनी टूंक आलोचना अहीं आपवामां आवे तो अस्थाने नहि गणाय एम मानी तत्संबंधी केटलुंक विवरण अत्रे रजू करवा प्रयत्न कर्यो छे. वस्तुपालना हृदयमां रहेली धर्मनी उदात्त भावनाना परिणामे पोताना गुरुश्री विजयसेनसूरिना उपदेशामृतथी प्रेरणा मेळवी तेमणे महायात्रानो अद्वितीय प्रसंग धर्मशास्त्रना नियम मुजब योज्यो हतो. शुभ मुहूर्ते आ यात्रानुं संघप्रस्थान शरु थयुं. धोळकाथी नीकळी संघे कासहृद (कासींद्रा)मां पडाव नाख्यो. रस्तामां आवतां दरेक गाम अने शहेरनां देवमंदिरो, तीर्थ अने उपाश्रयोना पूजन, अर्चन तथा जीर्णोद्धार करी संघपति तेमने सत्कारता. ठेर ठेर साधर्मिकवात्सल्यो थता. आ प्रमाणे धर्माचरण करतां तीर्थध्यानमां दत्तचित्त वस्तुपाल संघ साथे शत्रुंजय पहोंच्यो. तीर्थयात्रानी प्रेरणा वस्तुपालने गुरु द्वारा थई हती ते हकीकतने प्रामाणिक मानी, दरेक यात्रावर्णन लखनाराये अपनावी छे. १ उदयप्रभसूरि आ यात्रामां प्रख्यात धर्माचार्यो के बीजा मुख्य मुख्य यात्रिको माटे कंई पण निर्देश करता नथी, ज्यारे सुकृतसंकीर्तनकार विजयधर्मसूरि साथे मलधारीगच्छीय नरचंद्रसूरि, वायडगच्छीय जिनदत्तसूरि, संडेरकगच्छना शांतिसूरि अने गल्लक लोकोना वर्धमानसूरि वगेरे प्रख्यात धर्माचार्यो हता एम नोंधे छे. २ वसंतविलासनं यात्रावर्णन आथी जुदुं छे. पण तेमां केटलीक हकीकतो विस्तारपूर्वक संग्रहवामां आवी छे. तेणे तो जुदा जुदा शहेरोमांथी ते यात्रामां आवेल संघपतिओनो निर्देश करतां लख्युं छे के चार मंडलाधिपतिओ, लाट, गौड मरु, डाहल, अवंति अने अंग देशना संघपतिओ पोताना संघ सह आ यात्रामां आव्या हता, जेमनुं योग्य सम्मान उपायनो - भेटणां वडे वस्तुपाले कर्यं हतुं. ३ संघे १. नागेन्द्रगच्छमुकुटस्य मुनेरनूनमाकर्ण्यकर्ण्यमिति मन्त्रिपतिर्विचारम् । नत्वा स्वधामनि जगाम जिनेन्द्रयात्र निर्माणनिर्मलमनोऽतिमनोरथ श्रीः ॥४४॥ - सुकृतसंकीर्तन, सर्ग ४ विशेषमां जुओ- नरनारायणानंद, सर्ग १६, श्लो. ३२-३३. २. अथाचलन् वायटगच्छवत्सलाः कलास्पदं श्रीजिनदत्तसूरयः । निराकृत श्रीषु न येषु मन्मथः चकार केलिं जननीविरोधतः ॥ ११ ॥ भवाभिभूतेन मनोभुवा भयादनीक्षितैः क्लृप्तभवाभिभूतिभिः । अचालि सण्डेरकगच्छसूरिभिः प्रशान्तसूरैरथ शान्तिसूरिभिः ॥ १२ ॥ शरीरभासैव पराभवं स्मरः स्मरन्ननश्यत् किल यस्य दूरतः । सवर्धमानाभिधसूरिशेखरसत्ततोऽचलद्गल्लकलोकभास्करः ॥ १३॥ - सुकृतसंकीर्तन, सर्ग. ५ ३. लाटगोडमरुकच्छडाहलावन्तिबङ्गविषयाः समन्ततः । तत्र संघपतयः समाययुस्तोयधाविव समस्तसिन्धवः ||२५||
SR No.009540
Book TitleDharmabhyudaya Mahakavyam
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages515
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy