SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ 5 10 15 20 25 १८८] [ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् सोऽन्यतः प्रेर्यमाणोऽपि, जगाम सरसीं हयः । पीत्वाऽम्बु वलितः प्राप्तो, यत्राऽऽस्ते जिनमन्दिरम् ॥६२८॥ प्रदक्षिणात्रयं तत्र, दत्त्वा पुनरगाद् गृहम् । अत्यर्थं नुद्यमानोऽपि, स वाजी नान्यतो ययौ ॥ ६२९॥ ततो विभातशेषायां, विभावर्यां भयैकभूः । मुक्त्वा वाहवरं धूर्तश्चपलः स पलायितः ||६३० ॥ अथाखिलनिशावाहखिन्नो वाहशिरोमणिः । विवेश मन्दुरामिन्दुः प्रत्यग्गिरिगुहामिव ॥६३९॥ अथ प्रातः समायातः, स मायातरुपावकः । जिनदासो निजं धाम, धामनाथ इवाम्बरम् ॥६३२|| अथ पृष्टो निशावृत्तं, वृत्तान्तं वाजिनो जनैः । तद्भीतो मन्दुरां गत्वा, श्रेष्ठी हृष्टोऽश्ववीक्षणात् ॥६३३॥ वाजिनं तमगन्तारमगं तारमयं यथा । सोल्लासमर्चयामास, जिनदासः प्रमोदवान् ॥६३४|| रत्नत्रयत्रिमार्गी तद्, भवादृक्प्रेरितोऽत्यजन् । अहं पूज्यो भविष्यामि, महतां स हयो यथा ॥ ६३५॥ §§ कनकश्रीरथ प्राह, स्वामिन्नित्यातुरः स्फुरन् । पुण्यहीन इव प्रौढपुण्योऽपि परितप्यसे ||६३६|| [ पुण्यहीनाख्यानकम् ] हंसाभवैजयन्तीभिर्भ्राजयन्ती नभोनदीम् । जयन्ती स्व: पुरीमस्ति, जयन्तीति पुरी स्मृता ॥६३७|| धनदत्तोत्सवस्तत्र, धनदत्तो महावणिक् । आसीद् वसुमतीसाहचर्यवर्यगृहस्थितिः ॥६३८॥ एकदा बिभरामास, गर्भे वसुमती सुतम् । दोषाकरं तं प्राचीव, सवितुर्व्ययकारकम् ॥६३९॥ १. °मार्गात् त° पाता० ॥ २. 'तुरं स्फु° पाता० ॥ ३ °री श्रुता खंता० पाता० ॥ D:\maha-k.pm5\ 2nd proof
SR No.009540
Book TitleDharmabhyudaya Mahakavyam
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages515
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy