SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ 5 10 15 20 25 १६४] [ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् गृहं कलाकलापस्य, निष्पुण्यानां शिरोमणिः । तनयस्तव भावीति, तां कोऽपि ब्राह्मणोऽवदत् ॥३२७|| अथासौ वासरैः पूर्णैः, पुण्यसाराभिधं सुतम् । असूत नूतनं चूतमिव काननमेदिनी ॥३२८॥ कलाचार्यकदम्बेभ्यः, स पपौ सकलाः कलाः । मुखेभ्यः सरितां श्रीमानपः पतिरपामिव ॥ ३२९॥ नन्दनीं बन्धुदत्तस्य, नाम्ना बन्धुमतीमसौ । धनावहेन सप्रीतिप्रवाहेण विवाहितः ॥ ३३०॥ कदाचित् त्रिदिवं याते, ताते कृतमृतक्रियः । समुद्धरतरस्कन्धो, गृहभारं बभार सः ||३३१|| अभाग्यैर्वैभवं तस्य, क्षीणं तच्चिरसञ्चितम् । सलिलं पल्वलस्येव, चण्डरोचिर्मरीचिभिः ||३३२|| अथासौ वैभवभ्रंशविगलत्पौरगौरवः । समारुरोह बोहित्थं, सुस्थितश्रेष्ठिना समम् ॥३३३॥ लङ्घयन् लहरी: पोतो, हरीनिव महाभटः । तीर्त्वा युद्धमिवाम्भोधिं, परं पारमवातरत् ॥३३४॥ आकारितं पताकाभिरिव सम्मुखमागतम् । रत्नद्वीपमथ प्राप्तः, पोतः पवनवेगतः ॥ ३३५॥ अन्तर्जलधि चाविश्य, दर्शितस्फारगौरवैः । नागरैस्त्याजितः कामं, पोतस्तरलतां तदा ||३३६|| उत्तीर्य धैर्यमालम्ब्य पोतात् प्राणभयादिव । अहम्पूर्विकया लोकः, प्रपेदे द्वीपमेदिनीम् ॥३३७॥ पुण्यसारस्तदा रत्नद्वीपे रत्नमहीतलम् । नित्यं खनत्यनिर्विण्णः, स्वदारिग्रमिवोन्नतम् ॥३३८॥ निष्पुण्यः पुण्यसारोऽसावसाराणि कथञ्चन । रत्नान्यवाप नो चिन्तामणि तु चिरचिन्तितम् ॥ ३३९॥ १. सह खंता० ॥ D:\maha-k.pm5\ 2nd proof
SR No.009540
Book TitleDharmabhyudaya Mahakavyam
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages515
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy