SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ 5 10 15 20 25 १६० ] [ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् अथ वारिभरापूर्णे, मग्ने करिणि मग्नवान् । द्विकः सोऽपि तदाधारः, स्वामिनीवानुजीवकः ॥२७६॥ I काकवत् करिणः काये, स्त्रीनिकायेऽनुरागवान् । कथं नाम निमज्जामि, सोऽहं मोहेऽम्बुधाविव ? ॥२७७|| SS अथाभाषिष्ट निश्छद्म श्री पद्मश्रीरदस्तदा । न वा नरवर ! प्रज्ञा, वानरस्येव तस्य ते ॥२७८॥ [ वानराख्यानकम् ] जातख्याति क्षितावस्ति, हस्तिनागपुरं पुरम् । चन्द्राश्मकलशैर्यत्र, स्वयम्भुपयसः प्रपाः ॥२७९॥ तत्रारिकेशरी नाम, क्षोणिसुश्रोणिवल्लभः । यद्यशोभिरशोभिष्ट, विष्टपं नित्यचन्द्रिकम् ॥२८०॥ अनेकदास-भूपालैरेकदा सहितो नृपः । मृगव्यायां जगामायमानीलनिचुलाञ्चितः ॥२८१॥ वीरैः सह सहस्रेण, स विवेश वनाद् वनम् । घनाघनं निशानाथ, इव ताराभरैः समं ॥ २८२॥ वर्षत्सु शरधाराभिर्वीरेषु जलदेष्विव । निकुञ्जपुञ्जगेहेषु, निलीनं वनचारिभिः ॥२८३॥ गर्वात् तथा स्थिरीभूताः, सिंहास्तद्दत्तदृष्टयः । यथा मृगैर्भयोत्तालैर्दत्तफालैर्ललङ्घिरे ॥२८४॥ अथायं पृथिवीनाथो, मृगमाथोद्गतश्रमः । अवाप तापच्छेदाय, जाह्नवीं स्वयशः सखीम् ॥२८५ ॥ जाह्नवीतीरकान्तारे, तद्वीरैः स्वैरचारिभिः । नानाविधसुधाहृद्यविद्यमानफलोत्सुकैः ॥२८६॥ अदर्शि कामिनी काऽपि, पुष्पभूषणभूषिता । प्रत्यक्षा वनदेवीव, वनश्रीरिव जङ्गमा ॥२८७॥ युग्मम् ॥ १. 'वीतार' खंता० ॥ D:\maha-k.pm5\ 2nd proof
SR No.009540
Book TitleDharmabhyudaya Mahakavyam
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages515
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy