SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ 5 10 151 20 25 १४२] [ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् एष प्रियाविशेषोत्कस्तदाऽऽह स्मरदाहवान् । भवत्या भवदेवोऽहं भद्रे ! कथमबोधिषि ? ॥५०॥ सद्मनश्छद्मना नीत्वा, पुराऽहं ग्राहितो व्रतम् । भ्रात्रा मात्राधिकप्रीतिर्नागिलावशगोऽपि सन् ॥५१॥ तद्भ्रातरि गते स्वर्गमनर्गलतमस्य मे । मानसं नागिलाप्रीतिरधुनाऽतिधुनाति सा ॥ ५२ ॥ मन्मनःसहकारस्य, सा शुकी वासुकीसुता । अस्ति वा नास्ति वा साक्षादिदं वद मदग्रतः ॥५३॥ तदेवं भवदेवेऽस्मिन्, जल्पाके घस्मरस्मरे | वृद्धाया नागिलासख्याः, सूनुः प्राप्तः पुरो बटुः ||५४ || जगादायमिदं मातरहमस्मि निमन्त्रितः । दक्षिणार्थं गमिष्यामि, गेहमेहि त्वरातुरा ॥५५॥ दुग्धमुच्छालयिष्यामि, धर्तव्यं भाजनं त्वया । भुक्तं श्राद्धान्नमुद्गीर्य, यथाऽऽगत्य पिबामि तत् ॥५६॥ वदन्तमित्यवादीत् तं, भवदेवो हसन्निव । भविष्यसि कथं न त्वमितिलिप्सुर्जुगुप्सितः ? ॥५७॥ भवदेवमुवाचाथ, नागिला वेत्सि यद्यदः । प्रिया तवाहं मां वान्ता, तद् भोक्तुं यतसे कुतः ? ॥ ५८ ॥ 44 'मूढाशय ! नवामूढामिव मामागत स्मरन् । जराजर्जरितां पश्य, संसारस्य क्व सारता ? ॥ ५९ ॥ एतस्मिन् शुचिवस्तूनां मलिनीकारकारणे । देहे जरापराधीने, मुधा मुह्यन्ति जन्तवः ॥ ६० ॥ विषं माममृतं दीक्षामन्यथा मास्म मन्यथाः । तद् व्याघुट्य झटित्येव, गुरुं भज कुरु व्रतम् " ॥६१॥ इति प्रबोधितः प्रीतो, नागिलाया गिरा चिरात् । साधु साध्विति तां श्रुत्वा, साधुः सूरिं रयादयात् ॥६२॥ D:\maha-k.pm5 \ 2nd proof
SR No.009540
Book TitleDharmabhyudaya Mahakavyam
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages515
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy