SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ सप्तमः सर्गः] [१३७ श्रीवासाम्बुजमाननं परिणतं पञ्चाङ्गलिच्छद्मतो, जग्मुर्दक्षिणपञ्चशाखमयतां पञ्चापि देवद्रुमाः । वाञ्छापूरणकारणं प्रणयिनां जिद्वैव चिन्तामणिजीता यस्य किमस्य शस्यमपरं श्रीवस्तुपालस्य तत् ? ॥१॥ स्वस्ति श्रीपुण्डरीकक्षितधरशिखराद् यक्षमुख्यः कपर्दी, भूमौ श्रीवस्तुपालं कुशलयति मुदा क्षेमवानस्मि सौम्य ! । सान्निध्यं सङ्घलोकेऽद्भुतमिति भवता कुर्वता सर्वथाऽहं, चक्रे सौख्यैकपात्रं त्रिजगति सततं जीव तत् कल्पकोटीः ॥२॥ ॥ ग्रन्थानम् ९५ ॥ उभयम् १६८५॥ 5 १. म् १६८६ खंता० । म् १६७६ पाता० ॥ D:\maha-k.pm5\2nd proof
SR No.009540
Book TitleDharmabhyudaya Mahakavyam
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages515
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy